SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ छदि मूत्रं पुरीषं वा सुवर्णरजतानि वा। स्वने पश्येद्यदि तदा मासान्नवैव जीवति ॥ १४०॥ स्पष्टः ॥ १४०॥ तथा स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः । अकस्मादतिभीरुर्वा मासानष्टैव जीवति ॥ १४१ ॥ अकस्मात् कारणाभावेन । शेषं स्पष्टम् ॥ १४१ ॥ तथा-- समग्रमपि विन्यस्तं पांशौ वा कर्दमेऽपि वा। स्यान्चेत् खण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥ १४२ ॥ स्पष्टः । नवरं सप्तमास्या अन्ते ॥ १४२ ॥ १ छर्दिमूत्रं-खं । “छदन छर्दिः स्त्रीक्लीबलिङ्गः" इति अभिधानचिन्तामणेः स्वोपनवृत्तौ, श्लो० ४६९ ॥ २ कारणाभावे-शांः॥ ३ खण्डपदं-शां.॥ areHEREHEHEREHEREHEROHIBHEKHKHEHEREKHEKHERDHIKSHRIME Jain Education in a nal For Private & Personal Use Only sww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy