________________
छदि मूत्रं पुरीषं वा सुवर्णरजतानि वा।
स्वने पश्येद्यदि तदा मासान्नवैव जीवति ॥ १४०॥ स्पष्टः ॥ १४०॥ तथा
स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः ।
अकस्मादतिभीरुर्वा मासानष्टैव जीवति ॥ १४१ ॥ अकस्मात् कारणाभावेन । शेषं स्पष्टम् ॥ १४१ ॥ तथा--
समग्रमपि विन्यस्तं पांशौ वा कर्दमेऽपि वा।
स्यान्चेत् खण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥ १४२ ॥ स्पष्टः । नवरं सप्तमास्या अन्ते ॥ १४२ ॥ १ छर्दिमूत्रं-खं । “छदन छर्दिः स्त्रीक्लीबलिङ्गः" इति अभिधानचिन्तामणेः स्वोपनवृत्तौ, श्लो० ४६९ ॥ २ कारणाभावे-शांः॥ ३ खण्डपदं-शां.॥
areHEREHEHEREHEREHEROHIBHEKHKHEHEREKHEKHERDHIKSHRIME
Jain Education in a
nal
For Private & Personal Use Only
sww.jainelibrary.org