________________
॥१४९०॥
कायोगशास्त्र
स्वोपत्रवृत्तौ सप्तमं परिशिष्टम्
प्रिययोगा-ऽप्रियायोग-पीडा-लक्ष्मीविचिन्तनम् । आतं चतुर्विधं ज्ञेयं तिर्यग्गतिनिबन्धनम् ॥ ११ ॥ रौद्रं हिंसा-ऽनृत-स्तेय-भोगरक्षणचिन्तनम् । ज्ञेयं चतुर्विधं शक्तं श्वभ्रभूमिप्रवेशने ॥ १२ ॥ आज्ञा-ऽपाय-विपाकानां चिन्तनं लोकसंस्थितेः। चतुर्धाऽभिहितं धयं निमित्तं नाकशर्मणः ॥ १३ ॥ शुक्तं पृथक्त्ववितर्कवीचारं प्रथमं मतम् । जिनैरेकत्ववीतर्काविचारं च द्वितीयकम् ॥ १४ ॥ अन्यत् सूक्ष्मक्रियं तुर्य समुच्छिन्नक्रियं मतम् । इत्थं चतुर्विधं शुक्लं सिद्धिसौधप्रवेशकम् ॥ १५ ॥ आर्त तनूमतां ध्यानं प्रमत्तान्तगुणाश्रितम् । संयतासंयतान्तानां रौद्रं ध्यानं प्रवर्वते ॥ १६ ॥ अनपेतस्य धर्म्यस्य धर्मतो दशभेदतः । चतुर्थः पञ्चमः षष्ठः सप्तमश्च प्रवर्तकः ।। १७ ॥ समर्थ निर्मलीकर्तुं शुक्लं रत्नशिखास्थिरम् । अपूर्वकरणादीनां मुमुक्षूणां प्रवर्तते ॥ १८ ॥ अहायोद्धयते सर्व कर्म ध्यानेन सश्चितम् । वृद्धं समीरणेनेव बलाहककदम्बकम् ॥ १९ ।। ध्यानद्वयेन पूर्वेण जन्यन्ते कर्मपर्वताः । वजेणेव विभिद्यन्ते परेण सहसा पुनः ॥ २० ॥ यो ध्यानेन विना मूढः कर्मच्छेदं चिकीर्षति । कुलिशेन विना शैलं स्फुटमेष बिभित्सति ॥ २१ ॥ ध्यानेन निर्मलेनाशु हन्यते कर्मसञ्चयः । हुताशनकणेनापि स्नु(प्लु)प्यते किं न काननम् ॥२२ ।। ध्यान विधित्सता ज्ञेयं ध्याता ध्येयं विधिः फलम् । विधेयानि प्रसिध्यन्ति सामग्रीतो बिना न हि ॥ २३ ॥
॥१४९०॥
RECTRESERECERRCHCHCECHSHEECHESHRESHERE
MERRICHECORICHERRRRRRRRRRRRRRRRRHOI
१ तुला योगशास्त्रे १०७॥
२ तुला योगशास्त्रे ११॥५॥
३ तुला- योगशास्त्रे ७१-७॥
Jain Education
nal
For Private & Personal Use Only
ww.jainelibrary.org