________________
॥ १५०६॥
योगशास्त्रस्वोपक्षवृत्ती
सप्तमं
परिशिष्टम्
BEHCHCHEHRISHCHCHEHICHCHETEHENCHCHETEHENRICHEHRTCHETE
यत् पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तन्नाधस्तान्निषेधकम् ॥ ८४ ॥ ध्यातारश्चेन्न सन्त्यद्य श्रुतसागरपारगाः । तत् किमल्पश्रुतैरन्यैर्न ध्यातव्यं स्वशक्तितः ॥ ८५॥ चरितारो न चेत् सन्ति यथाख्यातस्य सम्प्रति । तत् किमन्ये यथाशक्ति माऽऽचरन्तु तपस्विनः ॥ ८६ ॥ सम्यग् गुरूपदेशेन समभ्यस्यन्ननारतम् । धारणासौष्ठवाद ध्यानप्रत्ययानपि पश्यति ॥ ८७ ॥ यथाभ्यासेन शास्त्राणि स्थिराणि स्युमेहान्त्यपि । तथा ध्यानमपि स्थैर्य लभतेऽभ्यासवर्तिनाम् ।। ८८ ॥ यथोक्तलक्षणो ध्याता ध्यातुमुत्सहते यदा। तदैव परिकर्मादौ कृत्वा ध्यायतु धीरधीः ॥ ८९ ॥ शून्यागारे गुहायां वा दिवा वा यदि वा निशि । स्त्री-पशु-क्लीबजीवानां क्षुद्राणामप्यगोचरे ॥ ९ ॥ अन्यत्र वा कचिद् देशे प्रशस्ते प्रासुके समे। चेतनाचेतनाशेषध्यानविघ्नविवर्जिते ।। ९१ ।। भूतले वा शिलापट्टे सुखासीनः स्थितोऽथवा । सममृज्वायतं गात्रं निष्कम्पावयवं दधत् ॥ ९२ ॥ नासाग्रन्यस्तनिष्पन्दलोचनो मन्दमुच्छ्वसन् । द्वात्रिंशद्दोषनिर्मुक्तकायोत्सर्गव्यवस्थितः ॥ ९३ ॥ प्रत्याहृत्याक्षलुण्टाकांस्तदर्थेभ्यः प्रयत्नतः । चिन्तां चाकृप्य सर्वेभ्यो निरुध्य ध्येयवस्तुनि ॥ ९४ ॥ निरस्ततन्द्रो निर्भीतिनिरालस्यो निरन्तरम् । स्वरूपं पररूपं वा ध्यायेदन्तर्विशुद्धये ।। ९५ ॥ निश्चयाद् व्यवहाराच्च ध्यानं द्विविधमागमे । स्वरूपालम्बनं पूर्व परालम्बनमुत्तरम् ।। ९६ ॥ अभिन्नमाद्यमन्यत् तु भिन्नं तत्तावदुच्यते । भिन्ने हि विहिताभ्यासोऽभिन्नं ध्यायत्यनाकुलः ॥ ९७ ॥ आज्ञापायो विपाकं च संस्थानं भुवनस्य च । यथागममविक्षिप्तचेतसा चिन्तयेन्मुनिः ।। ९८ ।।
HEHEHEHETECHEHREENSHOTECTETTEHEHEHERCHEHEHECHE
Jain Education
For Private & Personal Use Only
Flwww.jainelibrary.org