________________
।। १५०५ ।।
Jain Education
aaledees
एकं प्रधान मित्याहुरग्रमालम्बनं मुखम् । चिन्तां स्मृतिं निरोधं तु तस्यास्तत्रैव वर्तनम् ॥ ५७ ॥ प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्तिनीम् । एकालम्बन एवैनां निरुणद्धि विशुद्वधीः ॥ ६० ॥ तदास्य योगिनो योगश्चितैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद् ध्यानं स्वेष्टफलप्रदम् ॥ ६१ ॥ श्रुतज्ञानमुदासीनं यथार्थमतिनिश्चलम् । स्वर्गापवर्गफलदं ध्यानमान्तर्मुहूर्ततः ॥ ६६ ॥
ध्यायते येन तद् ध्यानं यो ध्यायति स एव वा । यच्च वा ध्यायते यद्वा ध्यातिर्वा ध्यानमिष्यते ॥ ६७ ॥ श्रुतज्ञानेन मनसा यतो ध्यायन्ति योगिनः । ततः स्थिरं मनो ध्यानं श्रुतज्ञानं च तात्त्विकम् ॥ ६८ ॥ सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्री ध्यानजन्मने ।। ७५ ।। इन्द्रियाणां प्रवृत्तौ च निवृत्तौ च मनः प्रभुः । मन एव जयेत् तस्माज्जिते तस्मिञ्जितेन्द्रियः ॥ ७६ ॥ ज्ञान-वैराग्यरज्जुभ्यां नित्यमुत्पथवर्तिनः । जितचित्तेन शक्यन्ते धर्तुमिन्द्रियवाजिनः ॥ ७७ ॥ येनोपायेन शक्येत सन्नियन्तुं चलं मनः । स एवोपासनीयोऽत्र न चैव विरमेत् ततः ॥ ७८ ॥ संचिन्तयन्ननुप्रेक्षाः स्वाध्याये नित्यमुद्यतः । जयत्येव मनः साधुरिन्द्रियार्थपराङ्मुखः ॥ ७९ ॥ स्वाध्यायः परमस्तावज्जपः पञ्चनमस्कृतेः । पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ॥ ८० ॥ स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात् स्वाध्यायमामनेत् । ध्यान - स्वाध्यायसम्पत्त्या परमात्मा प्रकाशते ॥ ८१ ॥ येऽत्राहुर्न हि कालोऽयं ध्यानस्य ध्यायतामिति । तेऽर्हन्मतानभिज्ञत्वं ख्यापयन्त्यात्मनः स्वयम् ॥ ८२ ॥ अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्म्यध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग् विवर्तिनाम् ॥ ८३ ॥
For Private & Personal Use Only
I
10
॥। १५०५ ॥
ww.jainelibrary.org