SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ॥१५०४॥ योगशास्त्रस्वोपक्ष सप्तम परिशिष्टम् ॥ १५०४॥ धर्मादिश्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषाम् । चरणं च तपसि चेष्टा व्यवहाराद मुक्तिहेतुरयम् ॥ ३०॥ निश्चयनयेन भणितस्त्रिभिरेभिर्यः समाहितो भिक्षुः । नोपादत्ते किश्चन न च मुञ्चति मोक्षहेतुरसौ ॥ ३१ ॥ यो मध्यस्थः पश्यति जानात्यात्मानमात्मनात्मन्यात्मा । दृगवगमचरणरूपः स निश्चयान्मुक्तिहेतुरिति जिनोक्तिः ३२ ॥ स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोऽपि । तस्मादभ्यस्यन्तु ध्यानं सुधियः सदाप्यपास्यालस्यम् ॥ ३३ ॥ आते च रौद्रं च दुर्थ्यानं वर्जनीयमिदं सदा। धर्म्य शुक्लं च सद्ध्यानमुपादेयं मुमुक्षुभिः ॥ ३४ ॥ बज्रसंहननोपेताः पूर्वश्रुतसमन्विताः । दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ ३५ ॥ तादृक्सामय्यभावे तु ध्यातुं शुक्लमिहाक्षमान् । ऐदंयुगीनानुद्दिश्य धर्म्यध्यानं प्रचक्ष्महे ॥ ३६ ॥ अप्रमतः प्रमत्तश्च सदृष्टिर्देशसंयतः । धर्म्यध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः ॥ ४६ ।। मुख्योपचारभेदेन धर्म्यध्यानमिह द्विधा । अप्रमत्तेषु तन्मुख्यमितरेप्वोपचारिकम् ।। ४७ ।। द्रव्यक्षेत्रादिसामग्री ध्यानोत्पत्तौ यतस्त्रिधा । ध्यातारस्त्रिविधास्तस्मात् तेषां ध्यानान्यपि त्रिधा ॥ ४८ ॥ सामग्रीतः प्रकृष्टाया ध्यातरि ध्यानमुत्तमम् । स्याजघन्य जघन्याया मध्यमायास्तु मध्यमम् ।। ४९ ॥ श्रुतेन विकलेनापि ध्याता स्यान्मनसा स्थिरः । प्रबुद्धधीरधः श्रेण्योधर्म्यध्यानस्य सुश्रुतः ॥ ५० ॥ सदृष्टि-ज्ञान-वृत्तानि धर्मं धर्मेश्वरा विदुः । तस्माद् यदनपेतं हि धर्म्य तद् ध्यानमभ्यधुः ॥ ५१ ॥ आत्मनः परिणामो यो मोहक्षोभ विवर्जितः । स च धर्मोऽनपेतं यत् तस्मात् तद् धर्म्यमित्यपि ।। ५२ ॥ एकाग्रचिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् ॥ ५६ ॥ Jain Education in a Salww.jainelibrary.org. For Private & Personal Use Only nal
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy