________________
॥१४७३॥
पृ० १०७ पं०४" संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्तापर्याप्तविशेषतः ॥ ४ ॥ ..."स्युरेकाक्ष-विक्रलाक्ष--पञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च पड वापि पर्याप्तयो यथाक्रमम् ॥ ६ ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः...." ॥ ७ ॥........ त्रसा द्वित्रिचतुप्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽ संज्ञिनोऽपि च ॥९॥ शिक्षोपदेशालापान ये जानते तेत्र संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंजिनः ।। १०॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रयम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ ११॥"
-योगशास्त्रस्वोपज्ञवृत्तौ। तुला-"संसारिणो द्विधा जीवाः स्थावरा: कथितास्त्रसाः । द्वितयेऽपि प्रजायन्ते पूर्णापूर्णतया द्विधा ।। ३।५ ॥
चतस्रः पञ्च षड् ज्ञेयास्तेषां पर्याप्तयोऽङ्गिनाम् । एकाक्ष-विकलाक्षाणां पञ्चाक्षाणां यथाक्रमम् ॥ ३१७ ॥ एकाक्षा: स्थावरा जीवाः पञ्चधा परिकीर्तिताः । पृथिवी सलिलं तेजो मारुतं च वनस्पतिः ।। ३१८ ॥ मता द्वित्रिचतुप्पञ्चहृषीकास्त्रसका यिकाः । पञ्चाक्षा द्विविधास्तत्र संश्यसंज्ञिविकल्पतः ॥ ३॥१०॥ शिक्षोपदेशनालापग्राहिणः संझिनो मताः । प्रवृत्तमानसप्राणा विपरीतास्त्वसंज्ञिनः ॥ ३॥११॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥३॥१२॥"-अमित श्रावकाचारे।
For Private & Personal Use Only
EMEHanHERECISHEHEREHENSHOROSHOCHHARISHCHCHCHCHEY
॥१४७३ ॥
Jain Education in
काw.jainelibrary.org