________________
॥१४७४॥
योगशास्त्रस्वोपन
सप्तमं परिशिष्टम्
॥१४७४॥
amerecaramaraaraaHEREIKHERCHOICHEMERMERICCHER
पृ० १०८ पं० ४--"तिर्यग्योनिभवाः शेषाः.......॥ १४ ॥ मनो-भाषा-कायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्रासनिःश्वासमिति प्राणा दश स्मृताः ॥ १५ ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ १६ ॥ उपपादभवा देवनारका गर्भजाः पुनः । जरायु-पोता-ऽण्डभवाः शेषाः सम्मूर्छनोद्भवाः ॥ १७ ॥ संमूछिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्रीपुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ १८ ॥ सचित्तः संवृत्तः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥ २० ॥ गतीन्द्रियवपुर्योगवेदज्ञानादादयः । संयमाहारदृग्लेश्याभव्यसम्यक्त्वसंज्ञिनः ॥ २६॥" योगशास्त्रस्वोपज्ञवृत्तौ । तुला-"तिर्यग्योनिभवाः शेषाः...... ॥ ३॥१६॥
हृषीकपञ्चकं भाषा-काय-स्वान्तबलत्रिकम् | आयुरुच्छास-निःश्वासद्वन्द्वं प्राणा दशोदिताः ॥ ३॥१७ ।। शरीराक्षायुरुच्छ्रासा भाषिता निखिलेप्वपि । विकलासंज्ञिनां वाणी पूर्णानां संज्ञिनां मनः ।। ३।१८ ॥ जरायुजाण्डजाः पोता गर्भजा देवनारकाः। उपपादभवाः शेषाः सर्वे सम्मूर्च्छना मताः ॥ ३२०॥ श्वाभ्रसम्मछिनो जीवा भूरिपापा नपुंसकाः । स्त्रीपुंवेदा मता देवाः सवेदत्रितयाः परे ॥ ३।२१ ॥ सचित्तः संवृतः शीतः सेतरो वा विमिश्रकः । विभेदैरान्तरैभिन्नो नवधा योनिरङ्गिनाम् ॥ ३।२२ ॥ गतीन्द्रियवपुर्योगज्ञानवेदकुधादयः । संयमाहारभव्येक्षालेश्यासम्यक्त्वसंज्ञिनः ।। ३।२५॥" -अमित. श्रावकाचारे ।
KEECHCHCHCHEREHEREHETRIERRESTERTERCHRISHAIRTEVE
Jain Education Interes
For Private & Personal use only
PAww.jainelibrary.org