SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ॥१४७२॥ योगशास्त्रस्वोपज्ञवृत्ती सप्तम परिशिष्टम् सप्तमं परिशिष्टम् योगशास्त्रस्वोपज्ञवृत्त्यन्तर्गतश्लोकानाम् अमितगतिविरचितेन श्रावकाचारेण शुभचन्द्राचार्यविरचितेन ज्ञानार्णवेन च सह तुला । पृ० १०७ पं० १जीवा-ऽजीवावास्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ १॥ तत्र जीवा द्विधा ज्ञेया मुक्त-संसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥२॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शन-ज्ञान-वीर्या-ऽऽनन्दमयाश्च ते ॥ ४ ॥--योगस्वी । तुला-" तत्र जीवा द्विधा ज्ञेया मुक्त-संसारिभेदतः। अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥ ३२॥" इति अमितगति विरचिते श्रावकाचारे ॥ तला-"जीवाजीवास्रवा बन्धः संवरो निर्जरा ततः । मोक्षश्चैतानि सप्तैव तत्त्वान्यूचूर्मनीषिणः ॥३९६ ॥ तद्यथा अनन्तः सर्वदा सर्वो जीवराशिर्द्विधा स्थितः । सिद्धतरविकल्पेन त्रैलोक्यभुवनोदरे ।। ३९७ ॥ सिद्धस्त्वेकस्वभावः स्याद दृम्बोधानन्दशक्तिमान् । मृत्यूत्पत्त्यादिजन्मोत्थक्लेशप्रचयप्रच्युतः ॥ ३९८ ॥" -ज्ञानार्णवे ।।। 1 अस्मिन् परिशिष्टे सङ्केतविवरणमित्थं विनेयम्--योग स्वो०-योगशास्त्रस्योपशवृत्तिः, शाना-दिगम्बराचार्यशुभचन्द्रविरचितः शानार्णवः, अमित० श्रावका दिगम्बराचार्येण अमितगतिना विरचितः श्रावकाचारः ।। Jain Education In 796 For Private & Personal Use Only IZaklww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy