SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ॥१४७१॥ मुखा। सुखावहं यदासनं तेनोपविष्टः । सुमिलितोष्ठपल्लव: नासाग्रस्थापितलोचन: दन्तैर्दन्तानसंस्पृशन् । यतो दन्तस्पर्शे ध्याननिश्चलता न स्यात् ॥ १३५॥ प्रसन्न । भ्रविक्षेपादिरहितं वदनं यस्य सः । पूर्वोत्तराभिमुखः, एते दिशौ पूज्ये । सुष्टु शोभनम् ऋज्वायतमूर्तिकं संस्थान शरीरसंनिवेशो यस्यासौ सुसंस्थानः, प्रमादमुक्तः, एवंविधो ध्याता ध्यानोद्यतः स्यादित्यर्थः ॥ १३६ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे कियदक्षरार्थगमनरूपाऽवचूर्णिः ।। छ ॥ चतुर्थप्रकाशः ॥ ४ ॥ सं० १५३७ वर्षे श्रीराणपुरनगरे देवाकेन लिखितमस्ति ॥ छ । HaHalikaORREHEKHARRORSHIKEKHHHHHHHETTER HBHEEREHEHEREHEREKHECHECHHeaxeKCHERSHEECHIKSHEMICHE 1 °वचूर्णिः समाप्ता । श्री। B । एतदनन्तरं विभिन्नरक्षरैलिखित एकः श्लोको B प्रतौ वर्तते__ संविग्नेनान्तिपदा तपगणपतिविजयसेनसूरीणाम् । श्री रामविजयकृतिना चित्कोशे प्रतिरिय मुक्ता ॥१॥ ॥१३७१।। Jain Education Interes For Private & Personal Use Only 1 .jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy