SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १४७० ॥ Jain Education aleeeeed जायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसाधनम् ।। १३४ ॥ जायते । येनासनेन विहितेन निजं मनः स्थिरं जायते तदेवासनं ध्यानसाधनं विधेयम् ॥ १३४ ॥ onal सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तद्वन्द्वो ददन्तानसंस्पृशन् ।। १३५ ।। प्रसन्नवदनः पूर्वाभिमुखो वाऽप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ।। १३६ ।। [ युग्मम् ] इति परमात श्री कुमारपाल भूपालशुश्रूपिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे द्वादशप्रकाशे चतुर्थः प्रकाशः ॥ 1 " येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुरासनम् ॥ १३१२ ॥” इति ज्ञानार्णवे ॥ 2 यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ सं० १५३७ वर्षे, अश्वनि सुदि ५ शनौ । श्री राणपुरनगरे ॥ छ ॥ ८० ॥ शुभं भवतु ॥ छ ॥ मंगलमस्तु ॥ ॥ छ ॥ ग्रन्थाग्रम् ४६४ सूत्रम् ॥ छ ॥ एवं सङ्ख्या जाणि सर्वग्रं० १३ ॥ छ ॥ छ ॥ छ 1 छ श्री श्री श्री सोमजयसूरिभिः शिष्यः पं० इन्द्रनन्दिगणिकृते लेखापितम् ॥ छ । देवाकेण ॥ छ ॥ For Private & Personal Use Only 11 douadiocararaare अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ॥। १४७० ।। 'www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy