________________
षष्ठं
परिशिष्टम्
॥ १४७० ॥
Jain Education
aleeeeed
जायते येन येनेह विहितेन स्थिरं मनः ।
तत्तदेव विधातव्यमासनं ध्यानसाधनम् ।। १३४ ॥
जायते । येनासनेन विहितेन निजं मनः स्थिरं जायते तदेवासनं ध्यानसाधनं विधेयम् ॥ १३४ ॥
onal
सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तद्वन्द्वो ददन्तानसंस्पृशन् ।। १३५ ।।
प्रसन्नवदनः पूर्वाभिमुखो वाऽप्युदङ्मुखः ।
अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ।। १३६ ।। [ युग्मम् ]
इति परमात श्री कुमारपाल भूपालशुश्रूपिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे द्वादशप्रकाशे चतुर्थः प्रकाशः ॥
1 " येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुरासनम् ॥ १३१२ ॥” इति ज्ञानार्णवे ॥
2 यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
छ
सं० १५३७ वर्षे, अश्वनि सुदि ५ शनौ । श्री राणपुरनगरे ॥ छ ॥ ८० ॥ शुभं भवतु ॥ छ ॥ मंगलमस्तु ॥ ॥ छ ॥ ग्रन्थाग्रम् ४६४ सूत्रम् ॥ छ ॥ एवं सङ्ख्या जाणि सर्वग्रं० १३ ॥ छ ॥ छ ॥ छ 1 छ श्री श्री श्री सोमजयसूरिभिः शिष्यः पं० इन्द्रनन्दिगणिकृते लेखापितम् ॥
छ । देवाकेण ॥
छ
॥
For Private & Personal Use Only
11
douadiocararaare
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
॥। १४७० ।।
'www.jainelibrary.org