SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥ १०५८ ॥ cacce Jain Education Intr *अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्ठौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥ २५३ ॥ लाभ-लाभ सुखं दुःखं जीवितं मरणं तथा । विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः ॥ २५४ ॥* निषिषित्सेत् निषेद्धमिच्छेत्, तदङ्गं निषेध्यनाब्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् || २५२-२५४ ॥ नाडीशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव प्रस्तौति- अखिलं वायुजन्मेदं सामर्थ्यं तस्य जायते । कर्तुं नाडीविशुद्धिं यः सम्यग् जानात्यमूढधीः || २५५४॥ स्पष्टः ।। २५५ ।। १ * * एतचिह्नान्तर्गतं २५३-२५४ श्लोकद्वयं शां. खं. संपू. हे. इत्यादर्शचतुष्टये कुत्रापि नास्ति । श्लोकाङ्का अपि द्वाभ्यां न्यूना एव केवलं हे. मध्ये २५२ इत्यतः परं श्लोकद्वयं यद्यपि नास्ति तथापि "अखिलं ॥ २५५ ॥ " इति लोकाङ्कनिर्देशो वर्तते ॥ २ निरुरुत्सेत् निरोद्धुमिच्छेत् है. मु.॥ ३ शेषं स्पष्टम् नास्ति शां. संपू. हे. ॥ सर्वत्र न्यूनमङ्कद्वयं शां. खं. संपू. ॥ ४ इतः परं For Private & Personal Use Only पञ्चमः प्रकाशः श्लोकाः २५३ - २५४-२५५ ।। १०५८ ।। 5 विविधाः कालशानो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy