________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥ १०५८ ॥
cacce
Jain Education Intr
*अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्ठौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥ २५३ ॥ लाभ-लाभ सुखं दुःखं जीवितं मरणं तथा । विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः ॥ २५४ ॥*
निषिषित्सेत् निषेद्धमिच्छेत्, तदङ्गं निषेध्यनाब्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् || २५२-२५४ ॥ नाडीशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव प्रस्तौति-
अखिलं वायुजन्मेदं सामर्थ्यं तस्य जायते ।
कर्तुं नाडीविशुद्धिं यः सम्यग् जानात्यमूढधीः || २५५४॥
स्पष्टः ।। २५५ ।।
१ * * एतचिह्नान्तर्गतं २५३-२५४ श्लोकद्वयं शां. खं. संपू. हे. इत्यादर्शचतुष्टये कुत्रापि नास्ति । श्लोकाङ्का अपि द्वाभ्यां न्यूना एव केवलं हे. मध्ये २५२ इत्यतः परं श्लोकद्वयं यद्यपि नास्ति तथापि "अखिलं ॥ २५५ ॥ " इति लोकाङ्कनिर्देशो वर्तते ॥ २ निरुरुत्सेत् निरोद्धुमिच्छेत् है. मु.॥ ३ शेषं स्पष्टम् नास्ति शां. संपू. हे. ॥ सर्वत्र न्यूनमङ्कद्वयं शां. खं. संपू. ॥
४ इतः परं
For Private & Personal Use Only
पञ्चमः
प्रकाशः
श्लोकाः २५३
- २५४-२५५
।। १०५८ ।।
5
विविधाः कालशानो
पायाः
10
www.jainelibrary.org