________________
॥१०५७॥
REHENSHEHEHCHEHEHCHEHEHEHCHEHENEHCHEHRTCHEHCHHEHEHCHE
कोणावक्ष्णोनिपीड्याद्याङ्गुलीभ्यां श्वासरोधतः ।
यथावणं निरीक्षेत बिन्दुमव्यग्रमानसः ॥ २५० ॥ स्पष्टौ ।। २४९-२५० ॥ विन्दुज्ञानात् पवननिश्चयमाह--
पीतेन बिन्दुना भौमं, सितेन वरुणं पुनः ।
कृष्णेन पवनं विद्यादरुणेन हुताशनम् ॥ २५१ ॥ स्पष्टः ॥ २५१ ॥ अनभिमतां नाडी निषेधुमुपायमाह
निषिषित्सेदु वहन्तीं यां वामां वा दक्षिणामथ ।
तदङ्गं पीडयेत् सद्यो यथा नाडीतरा वहेत् ॥ २५२ ॥ १ विन्द्याद०-संपू. हे. मु.॥ २ निरुरुत्से०-हे. मु. ॥
BIOTECTETTEEREHEETELEVONHCHCHEHCHCHCHCHECHEME
॥१०५७॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org