SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥१०५७॥ REHENSHEHEHCHEHEHCHEHEHEHCHEHENEHCHEHRTCHEHCHHEHEHCHE कोणावक्ष्णोनिपीड्याद्याङ्गुलीभ्यां श्वासरोधतः । यथावणं निरीक्षेत बिन्दुमव्यग्रमानसः ॥ २५० ॥ स्पष्टौ ।। २४९-२५० ॥ विन्दुज्ञानात् पवननिश्चयमाह-- पीतेन बिन्दुना भौमं, सितेन वरुणं पुनः । कृष्णेन पवनं विद्यादरुणेन हुताशनम् ॥ २५१ ॥ स्पष्टः ॥ २५१ ॥ अनभिमतां नाडी निषेधुमुपायमाह निषिषित्सेदु वहन्तीं यां वामां वा दक्षिणामथ । तदङ्गं पीडयेत् सद्यो यथा नाडीतरा वहेत् ॥ २५२ ॥ १ विन्द्याद०-संपू. हे. मु.॥ २ निरुरुत्से०-हे. मु. ॥ BIOTECTETTEEREHEETELEVONHCHCHEHCHCHCHCHECHEME ॥१०५७॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy