________________
षष्ठं
परिशिष्टम्
।। १४२६ ॥
Jain Education
इति संक्षेपतः सम्यक् रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ।। १५५ ।।
इति० । इति प्रकाशत्रयेण, ज्ञान- दर्शन - चारित्ररूपं त्नत्रयं सम्यग् आगमोक्तविधिना उदीरितं कथितम्, यद् रत्नत्रयमप्राप्य सर्वोऽपि न प्राप्नोति मुक्तिम् ॥ १५५ ॥
onal
इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे तृतीयः प्रकाशः ॥ ३ ॥
अथ चतुर्थः प्रकाशः
आत्मैव दर्शन - ज्ञान चारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति ।। १ ।।
1 तुला- " दृग्-बोध-चरणान्याहुः स्वमेवाध्यात्मवेदिनः । यतस्तन्मय एवासौ शरीरी वस्तुतः स्थितः ॥ ९९२ ॥ जानाति यः स्वयं स्वस्मिन् स्वस्वरूपं गतभ्रमः । तदेव तस्य विज्ञानं तद् वृत्तं तच्च दर्शनम् ॥ ९९३ ॥ " इति ज्ञानार्णवे ।।
For Private & Personal Use Only
अवचूर्णि| सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
।। १४२६ ।।
10
www.jainelibrary.org