________________
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रयस्याद्यप्रकाशचतुष्टये
॥१४५०॥
चतुर्थः
HOMEREMEHEKSHICHCHEHOREHEREHRISHCHEMEHEREHBHIBHIBHIBHEHREE
शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः
विपरीतं पुनर्जेयमशुभार्जनहेतवे ।। ७६ ॥ शुभा० । श्रुतज्ञानमागमाविरोधि वचनं निर्मिथ्यं सत्यं शुभार्जनाय स्यात् । शेषं स्पष्टम् ॥ ७६ ॥
शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् ।
सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ।। शरीरे । सुगुप्तेन असचेष्टारहितेन कायोत्सर्गादौ निश्चेष्टेन वा शरीरेण शुम्भ कर्म करोति । सततं महारम्भेण प्राणिव्यापादकेन पुनरशुभम् ॥ ७७ ॥
कषाया विषया योगाः प्रमादाविरती तथा ।
मिथ्यात्वमारौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥ कषा० । कषायाः क्रोधाद्याः, नोकषाया हासाद्याः, विषयाः शब्दाद्याः, योगा अशुभमनोवाक्कायरूपाः व्यापाराः, प्रमादोऽज्ञान १, संशय २, विपर्यय ३, राग ४, द्वेष ५, स्मृतिभ्रंश ६, धर्मानादर ७, योगदुःप्रणिधानै ८ रष्टविधः । अविरतिः नियमाभावः । मिथ्यात्वमातरौद्रध्याने च एते सर्वेऽप्यशुभकर्मकारणानि ज्ञेयानि ॥ ७८ ॥
1 “कषायाः क्रोधाद्याः स्मरसहचराः पञ्च विषयाः, प्रमादा मिथ्यात्वं वचनमनसी काय इति च । दुरन्ते दुर्थ्याने | विरतिविरहश्चेति नियतं, सवन्त्येते पुंसां दुरितपटलं जन्मभयदम् ॥ १७८ ॥” इति ज्ञानार्णवे ।।
BHEECHEIGRICHEHERRRRRRCHEHORECHARISHCHE
प्रकाशः
॥१४५०॥
JainEducation Internal
For Private & Personal use only
www.jainelibrary.org.