SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितस्य योगशास्त्रस्य ॥ १२८४ ॥ Jain Education आद्यचरणम् वामोऽह्रिर्दक्षिणोरूर्ध्वं वायुस्त्रमार्गगः शंसेत् वारुणीपानतो यान्ति वासरे च रजन्यां च वासरे सति ये श्रेय विंशतिं दिवसानेक विकसत्याशुप विकासि च दलं तत्र विक्रमाक्रान्तविश्वोऽपि विक्षिप्तं चलमिष्टं याता विचरत्यन aft विचिन्तयेत्तथा नाभौ विदधत्यङ्गशैथिल्यं विद्यते गन्तुकामोऽय ५० ४ ५ ३ ३ ३ २ १२ ५ の mএ ३ ॐ १२६ ७४ १३ ६२ ६६ १०७ ११ १४८ ९९ ३ १०६ १३ १५ १९५ पृ० ९६० ९९९ ४३१ ४६३ ४६३ १०११ ९७५ १०२७ ३४४ ११८५ १०११ १०८४ ४३२ १०३९ आद्यचरणम् विद्यया दर्पणाङ्गुष्ठ विनय- श्रुत-शीलानां विनेन्द्रियजयं नैव विमुक्त कल्पना जाल विरत: कामभोगेभ्यः विरतिं स्थूलहिंसा दे विलग्नश्च गले वाल: विलास-हास-निष्ठयूत विवेकः संयमो ज्ञानं विशिष्टवीर्यबोधाढ्यं विश्लिष्टमिव प्लुष्टमिवोड्डीन विश्वस्तो मुग्धधर्लोकः विषयेभ्यो विरक्तानां विषा sa हल यन्त्रा For Private & Personal Use Only म० ५ ४ ४ १ 60 २ ३ ३ ३ १० १२ २ ४ ३ पृ० १७३ १०३४ १२ ७९२ २४ ८०६ ४१ १४० ५ १८ ५२ ८१ १६ २० ४२ ३२ १११ १०९ १०८० १९१ ४५५ ४७४ ४३३ ११४६ ११९७ २६४ ९४५ ५५० deeeeedee तृतीयं परिशिष्टम् योगशास्त्रस्य श्लोकानाम कारादिक्रमः ।। १२८४ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy