SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥। ११६० ॥ Jain Education I यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्याव्यभिचाराद् ध्यानशब्दाभिधेयो भवति ॥। ११ ॥ ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा । शब्दार्थ बहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ १२ ॥ यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद् भ्रमति, तथा मनःप्रभृति सर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति । तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनः सद्भावादयोगिनो ध्यानम् । 66 १ जह छउमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो। तह केवलिणो काओ सुनिश्चलो भण्णए झाणं ॥ ८४ ॥ " इति ध्यानशतके || २ ऽपि निश्चलः - खं. संपू. ॥ ३ तुला - “ पुग्वदपओगओ चिय कम्मविणिजरणहे उतो यावि। सहत्थबहुत्ताओ तह जिणचंदामाओ य ॥ ८५ ॥ चित्ताभावे विसया सुहुमोवरय किरियाह भण्णंति । जीवोवओगसम्भावओ भवत्थस्स झाणाई || ८६ ॥ " इति ध्यानशतके || For Private & Personal Use Only एकादशः प्रकाशः श्लोकः १२ ।। ११६० ।। 5 शुक्लध्यानवर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy