________________
॥। ११६१ ।।
Jain Education
ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यानम्, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते । भवति ह्यस्य भवोपग्राहि कर्मनिर्जरा ।
अथवा शब्दार्थबहुत्वाद् ध्यानं, यथा 'हरि'शब्दस्य अर्क -मर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि । तथाहिध्यै चिन्तायां, ध्यें काययोगनिरोधे, ध्यै अयोगित्वे । वदन्ति हि-
66
'निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १ ॥ " [ जिनागमाद्वाऽयोगिनोऽपि ध्यानम् । यदाह
" आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ " [ उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयति-
आधे श्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात् । पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ॥ १३ ॥
प्रायश इत्यपूर्वधराणामपि माषतुष- मरुदेव्यादीनां शुक्लध्यान सद्भावादित्युक्तप्रायम् ।। १३ ।।
] इति ।
२ ध्यै - शां । हे. मध्ये नास्त्येवायं शब्दः ॥ समुच्चये ध्यानशतक[ गा० ८६ ] वृत्तौ च उद्धतः ॥
८
] इति ॥ १२ ॥
१ ध्यै-शां. हे.। “ ध्यै चिन्तायाम् " [९०८ ] इति पाणिनीयधातुपाठे ॥ "ध्यै चिन्तायाम् ” [ ९२८ ] इति हैमधातुपाठे || ५ लोकोऽयं योगदृष्टि
३ ध्ये- शां. हे. ॥ ४ अयोगित्वेऽपि मु. ॥ ६ मरुदेवीचरितं पृ० ६६ मध्ये द्रष्टव्यम् ।।
For Private & Personal Use Only
5
10
॥। ११६१ ॥
www.jainelibrary.org