SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तथा स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टि-ज्ञानानां क्षीणदोषाणाम् ॥ १४ ॥ स्पष्टा ॥१४॥ एकादशः प्रकाशः श्लोकाः१४ तथा-- ॥११६२ ।। तंत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थ योगायोगान्तरं च सुधीः ॥ १५॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी। व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ॥ १६ ॥ इति नानात्वे निशिताभ्यासः संजायते यदा योगी। आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ॥ १७ ॥ १ तुलार्थ दृश्यतां पृ० ११५२ पं० ७॥ २ स्पष्टः-संपू. मु. । इयमार्या, अतः ‘स्पष्टा' इति पाठः समीचीन एव ।। ३ तुलार्थ दृश्यतां पृ० ११५३ पं० ५॥ ४ दृश्यतां पृ० ११५३ पं० ६॥ CHRISTRICISTRICHEHEREHEHERETREMEHCHEHREEHCHEHRIENCE शुक्लध्यानसवर्णनम् Jain Education 242onal For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy