________________
तथा
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे ।
निर्मलकेवलदृष्टि-ज्ञानानां क्षीणदोषाणाम् ॥ १४ ॥ स्पष्टा ॥१४॥
एकादशः प्रकाशः श्लोकाः१४
तथा--
॥११६२ ।।
तंत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थ योगायोगान्तरं च सुधीः ॥ १५॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी। व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ॥ १६ ॥ इति नानात्वे निशिताभ्यासः संजायते यदा योगी।
आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ॥ १७ ॥ १ तुलार्थ दृश्यतां पृ० ११५२ पं० ७॥ २ स्पष्टः-संपू. मु. । इयमार्या, अतः ‘स्पष्टा' इति पाठः समीचीन एव ।। ३ तुलार्थ दृश्यतां पृ० ११५३ पं० ५॥ ४ दृश्यतां पृ० ११५३ पं० ६॥
CHRISTRICISTRICHEHEREHEHERETREMEHCHEHREEHCHEHRIENCE
शुक्लध्यानसवर्णनम्
Jain Education
242onal
For Private & Personal Use Only
www.jainelibrary.org