________________
॥११६३ ॥
उत्पाद स्थिति-भङ्गादिपर्ययाणां यदेकयोगः सन्। ध्यायति पर्ययमकं तत् स्यादेकत्वमविचारम् ॥ १८ ॥ त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः । विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे ॥ १९ ॥ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः ।
तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ॥ २० ॥ स्पष्टाः ॥१५-२०॥ १ ०पर्यायाणां-शां. हे. संपू. ॥ २ “ तिहुयणविसय कमसो संखिविउ मणो अणुम्मि छउमत्थो। झायइ सुनिप्पकंपो झाणं अमणो जिणो होइ ।। ७० ॥ जहा सव्वसरीरगयं मंतेण विसं निरुभए डंके । तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोगेणं ।। ७१ ॥ तह तिहुयणतणुविसय मणोविसं जोगमंतबलजुत्तो। परमाणुम्मि निरंभइ अवणेइ तओ वि जिणवेज्जो ॥ ७२ ॥ उस्सारियेधणभरो जह परिहाइ कमसो हुयासु व्व । थोविंधणावसेसो निव्वाइ तओऽवणीओ य ॥७३॥ तह विसइंधणहीणो मणो यासो कमेण तणुयम्मि । विसइंधणे निरुभइ निव्वाइ तओऽवणीओ य ॥ ७४ ॥ इति ध्यानशतके ।
॥११६३॥
Jain Education
Jonal
For Private & Personal Use Only
www.jainelibrary.org