________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
एकादशः
प्रकाश श्लोकाः२१
२२-२३ |॥ ११६४॥
११६४॥
शुक्लध्यान
BEIGHEEMBERRENOISITORCHEHEHEYECREDEREK
द्वितीयध्यानस्य फलमाह
ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य ।
निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ २१ ॥ स्पेष्टा ॥ २१॥ घातिकर्माण्याह
ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च ।
विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ २२ ॥ स्पष्टा ।। २२ ॥ घातिकर्मक्षये फलमाह
संप्राप्य केवलज्ञान-दर्शने दुर्लभे ततो योगी।
जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥ २३ ॥ ध्यानान्तरे वर्तमान इति शेषः ।। २३ ॥
१ इत आरभ्य तुलार्थ दृश्यतां पृ० ११५४ पं०५-१३ ॥ २-३ स्पष्टः-मु. । दृश्यतां पृ० ११६२ टि० २ का शेषं स्पष्टम्-मु.॥
BISTENERMEROEMSTERRRRRRRRHETREEReal
वर्णनम्
४ शेषः ।
Jain Education Inte
l
For Private & Personal Use Only
ww.jainelibrary.org