SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् एकादशः प्रकाश श्लोकाः२१ २२-२३ |॥ ११६४॥ ११६४॥ शुक्लध्यान BEIGHEEMBERRENOISITORCHEHEHEYECREDEREK द्वितीयध्यानस्य फलमाह ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ २१ ॥ स्पेष्टा ॥ २१॥ घातिकर्माण्याह ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ २२ ॥ स्पष्टा ।। २२ ॥ घातिकर्मक्षये फलमाह संप्राप्य केवलज्ञान-दर्शने दुर्लभे ततो योगी। जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥ २३ ॥ ध्यानान्तरे वर्तमान इति शेषः ।। २३ ॥ १ इत आरभ्य तुलार्थ दृश्यतां पृ० ११५४ पं०५-१३ ॥ २-३ स्पष्टः-मु. । दृश्यतां पृ० ११६२ टि० २ का शेषं स्पष्टम्-मु.॥ BISTENERMEROEMSTERRRRRRRRHETREEReal वर्णनम् ४ शेषः । Jain Education Inte l For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy