SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ।। ११५९ ।। Jain Education चतुर्ष्वपि योगसख्यां निरूपयति- एक - त्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगानां चतुर्थ तु ॥ १० ॥ आद्यं पृथक्त्ववितकं सविचारं मनः प्रभृत्येक योगभाजां योगत्रयभाजां वा तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनः प्रभृत्यन्यतरैकयोगानाम्, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति, तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगानामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु काय वामनभेदात् त्रिविधः । तत्रैौदारिक वैक्रियाऽऽहारक- तैजस-कार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिक - वैक्रिया - ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यस मृह साचिव्याज्जीवव्यापारो वाग्योगः । औदारिक- वैक्रिया - SSहारकशरीरव्यापाराहृतमनोद्रव्य समूहसाचिव्याज्जीवव्यापारो मनोयोगः ॥ १० ॥ नंनु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनः स्थैर्यम्, तदेतत् कथम् ? इत्याह- छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः । निश्चलमङ्गं तद्वत् केवलिनां कीर्तितं ध्यानम् ॥ ११ ॥ १ तुला -- “ पढमं जोगे जोगेसु वा मयं वितियमेयजोगम्मि । तइयं च कायजोगे सुकमजोगम्मि य चउत्थं ॥ ८३ ॥ " इति ध्यानशतके || २] इत आरभ्य ध्यानशतकस्य [गा० ८४-८६ ] आचार्यश्री हरिभद्रसूरिविरचितवृत्तौ शब्दतोऽर्थतश्च बहुशः समानप्रायम् ॥ For Private & Personal Use Only Feleere 5 10 ॥ ११५९ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy