SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ।। ११५८ ।। Jain Education Int तृतीयभेदं व्याचष्टे -- निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् ॥ ८ ॥ निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्रास- निःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा--" दरदलित हरिद्राग्रन्थिगौरं शरीरम् " [ ] ॥ ८ ॥ चतुर्थभेदं व्याचष्टे -- aafor: शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ ९ ॥ स्पष्टः ॥ ९ ॥ १ तुला - " निव्वाणगमणकाले केवलिणो दर निरुद्ध जोगस्स । सुहुमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स ॥ ८१ ॥ " इति ध्यानशतके ॥ २ काययोगक्रिया शां. ॥ ३ अप्रतिपाति - संपू. मु. ॥ ४ चतुर्थ मेदं हे. विना ।। ५ तुला - "तस्सेव य सेलेसीगयस्स सेलोव्व णिष्पकंपस्स । वोच्छिन्न किरियम पडिवाइ झाणं परमसुक्कं ॥ ८२ ॥” इति ध्यानशतके ॥ ६ स्पष्टः ॥ - नास्ति शां. खं. हे । संपू. मध्ये त्वत्र खण्डितं पत्रम् ॥ For Private & Personal Use Only एकादशः प्रकाशः लोकौ ८-९ ।। ११५८ ।। 5 शुक्लध्यानवर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy