SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ द्वितीयभेदं व्याचष्टे-- एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थ-व्यञ्जन-योगान्तरेष्वसंक्रमणमन्यत्तु ॥७॥ ___ एवं श्रुतानुसारादिति पूर्वविदा पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्क नाम द्वितीयं शुक्लध्यानम् , तच्चार्थ-व्यञ्जन-योगेष्वसंक्रमणस्वरूपम् । यदाहुः-- "जं पुण सुणिप्पयं निवायसरणप्पईवमिव चित्तं । उप्पाय-ठिई-भंगाइआण एगम्मि पज्जाये ॥१॥ अवियारमत्थवंजणजोगंतरओ तय बिडयमकं । पयगयसयालंबणमेगत्तवियकमवियारं ॥ २॥"७॥ [ ध्यानशतके गा० ७९-८० ] १ बीय-मु. शां. खं.॥ २ विअकमवियारं-शां । विअक्कमविआरं-हे.॥ ३ " यत् पुनः सुनिष्प्रकम्पं विक्षेपरहितं निवातशरणप्रदीप इव निर्वातवातगृहेकदेशस्थदीप इव चित्तम् अन्तःकरणम् , क्क! उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये ॥ ७९ ॥ ततः किमत आह-अविचारम् असंक्रमम् , कुतः १ अर्थव्यानयोगान्तरतः इति पूर्ववत्। तदेवंविधं द्वितीयं शुक्लं भवति । किमभिधानमित्यत आह-एकत्ववितर्कमविचारम् , एकत्वेन अभेदेन वितर्कः व्यञ्जनरूपोऽर्थरूपो वा यस्य तत् तथा । इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ ८॥" इति आचार्यश्रीहरिभद्रसरिविरचितायां ध्यानशतकवृत्तौ पृ० ६०७ ॥ SHEHREKHEHERSINGHBHISHERMIREKHMISHRCHEMISTOREHENSH ॥ ११५७॥ Jain Education 105 tonal For Private & Personal Use Only www.janelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy