________________
स्वोपन
वृत्ति
एकादशः प्रकाशः श्लोकः ६ ॥११५६॥
विभूषितं योगशास्त्रम्
यदाहुः" उप्पाय-ठिई-भंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुध्वगयसुयाणुसारेण ॥ १॥ संवियारमत्थवंजणजोगंतरओ तयं पढमसुकं । होइ पुंहुत्तवियकं सैवियारमरागभावस्स ॥ २ ॥” ।
[ध्यानशतके गा० ७७-७८ ] ननु अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणात् कथं मनःस्थैर्यम् ? तदभावाच्च कथं ध्यानत्वम् ? उच्यते--एकद्रव्यविषयत्वे मनःस्थैर्यसंभवाद् ध्यानत्वमविरुद्धम् ॥ ६ ॥
१ सारेणं-हे. ॥ २ सविआर०-हे. ॥ ३ पहुत्त-हे.॥ ४ सविआर०-शां. हे.॥
५ “ उत्पादस्थितिभङ्गादिपर्यायाणाम् , उत्पादादयः प्रतीताः, आदिशब्दान्मूर्ता-ऽमूर्तग्रहः । अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैः द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम् , कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः । मरुदेव्यादीनां त्वन्यथा ॥ ७७ ।। तत् किमित्याह-सविचारं सह विचारेण वर्तत इति २, विचारः अर्थव्यञ्जनयोगसंक्रम इति । आह चअर्थव्यञ्जनयोगान्तरतः, अर्थः द्रव्यम् , व्यञ्जनं शब्दः, योगः मनःप्रभृतिः, एतदन्तरतः एतावद्भेदेन सविचारम् , अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकम् एतत् प्रथमं शुक्लम् आद्यशुक्लं भवति, किनामेत्यत आह-पृथक्त्ववितर्क सविचारम् , पृथक्त्वेन मेदेन, विस्तीर्णभावेन अन्ये, वितर्कः श्रुतं यस्मित्तत् तथा, कस्येदं भवतीत्यत आह-अरागभावस्य रागपरिणामरहितस्येति गाथार्थः ।। ७८ ॥” इति आचार्यश्री हरिभद्रसूरिविरचितायां ध्यानशतकवृत्ती पृ० ६०७ ॥
शुक्लध्यानवर्णनम्
TECHEEREMOIRITEREHRENICISMRCHEHEREHEIGHERCHCHEME
ROHIBICHERCHIBHEHDHDHICHRISHISHCHCHCHHCHCHCHCHHCHCHEHRE
Jain Education Internal
For Private & Personal Use Only
SAww.jainelibrary.org