SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ BEHCHCHCHEHECHCHCHCHCHCHEHREENCYCHEMECHEHEYENEHEYE अथाद्यभेदं व्याचष्टे-- एकत्र पर्ययाणां विविधनयानुसरणं श्रुताद् द्रव्ये । अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तमाद्यं तत् ॥ ६॥ एकस्मिन् परमाण्यात्मादौ द्रव्ये पर्ययाणामुत्पाद-स्थिति-भङ्ग-मूर्त्तत्वाऽमूर्त्तत्वादीनां विविधनयव्यार्थिक-पर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनम , श्रुतात पूर्वविदां पूर्वगतश्रतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं शक्लमिति संबन्धः। है कथंभूतं ? अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तम् । अर्थो द्रव्यम् , तस्माद्वयञ्जने शब्दे शब्दाचार्थे संक्रमणम् , योगाद् योगान्तरसंक्रमणं तु मनोयोगात काययोगे वाग्योगे वा संक्रान्तिः, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा संक्रमणम् , तेन युक्तम् । १ पर्यायाणां-हे. ॥ २ पर्याया०-हे. खं. मु.॥ ३ शुक्लध्या नमि ?]ति संबन्धः-शां॥ ४ काययोगे वा वाग्योगे वा-मु.॥ २६ तन्नामग्रहणादेव निशेषा जन्मजा रुजः। अप्यनादिसमुद्भता भव्यानां यान्ति लाघवम् ॥ २१८० ॥ तदाहन्त्यं परिप्राप्य स देवः सर्वगः शिवः। जायतेऽखिलकर्मीघजरामरणवर्जितः ॥ २१८१ ।। किं च तस्य महेश्वर्य चरणज्ञानवैभवम् । शातुं वक्तुमहं मन्ये योगिनामप्यगोचरम् ।। २१८२ ॥ अनन्तक्लेशबीजेऽस्मिन् हते घातिचतुष्टये। देवस्य व्यक्तिरूपेण शेषमास्ते चतुष्टयम् ॥२१८३॥” इति शानार्णवे ॥ ____ 1 तदाऽहत्त्वं N STRXY॥ 2 तस्यैव परभैश्वर्यं LSJXR | किञ्च तस्यैव परमैश्वर्यं T F॥ 3 मोहेन सह दुर्धर्षे इते P विना ।। 4 देवस्याव्यक्ति* M | देवस्याव्यक्त' N BMaareKERENEHATECHEHRESCHEHEREHEHEREBHerawale शा॥११५५॥ Jain Education in Sena For Private & Personal Use Only New.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy