SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १४३० ।। Jain Education विनय- श्रुत-शीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन मानोऽन्धकरणो नृणाम् ॥ १२ ॥ ational सहिते विन० । शीलं सुस्वभावता, त्रिवर्गस्य धर्माऽर्थ - कामरूपस्य घातकः । अन्धोऽन्धीक्रियतेऽनेनेत्यन्धकरणो मानो योगशास्त्रज्ञेयः ।। १२ ।। जाति १ लाभ २ कुलै ३ श्वर्य ४ बल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ॥ १३ ॥ जाति० । जात्यादयोऽष्टौ मदाः । एतेषां मदं कुर्वन् पुनर्जन्मान्तरे तानि जात्यादीनि हीनानि लभते ॥ १३ ॥ उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दव सरित्प्लवैः ॥ १४ ॥ उत्स० । दोषशाखा उत्सर्पयन् ऊर्ध्वं नयन् गुणमूलानि अधो नयन् नीचैः कुर्वन् । ततो हेतोर्मानद्रुमो मार्दवस रिप्लवैः मृदुतानदीप्रसारैः विवेकिभिरुन्मूलनीयः ॥ १४ ॥ मानः २ । deeeeeeeeeeeeeeeeeeeeeeeeee 1 " कुल-जातीश्वरत्वादिमदमूर्च्छास्तबुद्धिभिः । सद्यः संचीयते कर्म नीचैर्गति निबन्धनम् ॥ ९७७ ॥” इति ज्ञानार्णवे ॥ For Private & Personal Use Only अवचूर्णि स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ।। १४३० ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy