SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ॥१४३१॥ RRRENEVERENEIRCTCHERREARCHEHREENCHEHCHEHREEN असनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ १५ ॥ असू० । असूनृतस्य असत्यस्य जननी, परशुः कुठारः, शीलं सुस्वभावता, स एव शाखी वृक्षस्तस्य, अविद्यानां मिथ्याज्ञानानां जन्मभूमिरुत्पत्तिस्थानम् ॥ १५॥ कौटिल्यपटवः पापा मायया चकवृत्तयः । भुवनं वश्चयमाना वश्चयन्ते स्वमेव हि ॥ १६॥ कौटिल्य० । कौटिल्यतत्परा पापकर्मकारिणः । स्वपापकर्मणोऽपलपनार्थ बकवद् वृत्तिश्चेष्टा येषां ते स्वमात्मानमेव वञ्चयन्ते ॥ १६ ॥ तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ।। १७ ॥ तदार्जव० । ततो हेतोरार्जवं सरलता, महौषध्या विषधरीमिव सर्पिणीमिव मायां जयेत् सुधीः ॥ १७ ॥ माया० ३ । 1“जन्मभूमिरविद्यानामकीर्तेर्वासमन्दिरम् । पापपङ्कमहागों निकृतिः कीर्तिता बुधैः ॥९८९ ॥” इति शानार्णवे ।। 2 "बकवृत्ति समालम्ब्य वश्चकैश्चितं जगत् । कौटिल्यकुशलैः पापैः प्रसन्नं कश्मलाशयैः ॥९९८॥” इति शानार्णवे ॥ ॥१४३१ ॥ Jain Education anal For Private & Personal Use Only tvww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy