SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्षिसहिते योगशास्त्र स्याद्य ॥१४३२ ॥ प्रकाश चतुष्टये चतुर्थः HECRETCHEHCHCHEHEREHRENCYCHCHONOMICHCHCHCHHOTE आकरः सर्वदोषाणां गुणग्रसनराक्षसः। कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ १८ ॥ आक० । व्यसनं दुःखं तदेव वल्ली, तासाम् , सर्वे अर्था धर्मा-ऽर्थ-कामाद्यास्तेषां बाधको लोभः ॥ १८ ॥ धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटि लक्षेश्वरोऽपि च ॥ १९ ॥ . कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ २० ॥ इन्द्रत्येऽपि हि सम्पाप्ते यदृच्छा न निवर्त्तते । मले लघीयांस्तल्लोभः शराव इव वर्धते ॥ २१॥ [ त्रिभिर्विशेषकम ] धनहीन० इत्यादि श्लोकत्रयं स्पष्टम् ।। १९ ॥ ॥ २० ॥ २१ ॥ लोभसागरमद्वैलमतिवेलं महामतिः। सन्तोषसेतुबन्धेन प्रसरन्तं निवारयेत ॥ २२ ॥ लोभसागर । तत उद्गतवेलं लोभसमुद्रमतिवेलं भृशं प्रसरन्तं सन्तोषसेतबन्धेन निवारयेत् ॥ २२ ॥ लोभः ४ । WEECHEERIENCEEEEEEEEEEEEEERICHE प्रकाशः का॥१४३२॥ Jain Education For Private & Personal use only lyww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy