________________
परिशिष्टम्
अवचूर्षिसहिते योगशास्त्र
स्याद्य
॥१४३२ ॥
प्रकाश
चतुष्टये
चतुर्थः
HECRETCHEHCHCHEHEREHRENCYCHCHONOMICHCHCHCHHOTE
आकरः सर्वदोषाणां गुणग्रसनराक्षसः।
कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ १८ ॥ आक० । व्यसनं दुःखं तदेव वल्ली, तासाम् , सर्वे अर्था धर्मा-ऽर्थ-कामाद्यास्तेषां बाधको लोभः ॥ १८ ॥
धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटि लक्षेश्वरोऽपि च ॥ १९ ॥ . कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ २० ॥ इन्द्रत्येऽपि हि सम्पाप्ते यदृच्छा न निवर्त्तते ।
मले लघीयांस्तल्लोभः शराव इव वर्धते ॥ २१॥ [ त्रिभिर्विशेषकम ] धनहीन० इत्यादि श्लोकत्रयं स्पष्टम् ।। १९ ॥ ॥ २० ॥ २१ ॥
लोभसागरमद्वैलमतिवेलं महामतिः।
सन्तोषसेतुबन्धेन प्रसरन्तं निवारयेत ॥ २२ ॥ लोभसागर । तत उद्गतवेलं लोभसमुद्रमतिवेलं भृशं प्रसरन्तं सन्तोषसेतबन्धेन निवारयेत् ॥ २२ ॥ लोभः ४ ।
WEECHEERIENCEEEEEEEEEEEEEERICHE
प्रकाशः
का॥१४३२॥
Jain Education
For Private & Personal use only
lyww.jainelibrary.org