SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ॥१४३३ ॥ एवं च क्षान्त्या क्रोधो मृद त्वेन मानो मायाऽऽजवेन च । लोभश्चानीहया जेयाः कषाया इति सङ्ग्रहः ।। २३ ॥ एवं०। एवं चेति पदेन वक्ष्यमाणसङ्ग्रहश्लोकस्यावसरमाह । क्षान्त्यादिना पूर्वोक्तकषायनिग्रहसङ्ग्रहः ॥ २३ ॥ HSHRECIREVENTIRISHISHEIEEEEEEEEEEEEEEEE विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः। हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ २४ ॥ विनेन्द्रियजयं नैव कपायान । इन्द्रियजयं विना कषायान् जेतुं न समर्थः । ज्वलदग्निं विना हैमनं जाडयं न हन्यते । हेमन्ते भव हैमनम् । “ हेमन्ताद्वा तलुक् च [ सिद्ध० ६।३।९१] अनेनाऽणि तलोपे वृद्धौ च सिद्धम् ॥ २४ ॥ अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ २५ ॥ अदा० । इन्द्रियाश्चैरजितैः चलैः एकत्रानवस्थायिभिरुन्मार्गगामिभिः जन्तुर्बलादाकृष्य कृष्टा नरकारण्ये नीयते तत्क्षणात् ॥ २५॥ ।।१४३३॥ 1 “अजिताक्षः कषायाग्नि विनेतुं न प्रभुभवेत्। अतः क्रोधादिकं जेतुमक्षरोधः प्रशस्यते ॥१०१३॥” इति ज्ञानार्णवे ॥ Jain Education Insonal For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy