SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ अवचूर्णि परिशिष्टम् सहिते योगशास्त्र स्याद्यप्रकाश चतुष्टये चतुर्थः प्रकाशः इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्व वमः कैः कैन खण्ड्यते ॥ २६ ॥ इन्द्रिय० । वीरैः शूरैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः कैः कैः कातरैरपि न खण्ड्यते ॥ २६ ॥ कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥ २७ ॥ कुल । वंशोच्छेदाय पाताय राज्यादिभ्रंशाय सोदासस्येव । बन्धाय चण्डप्रद्योतनपस्येव । वधाय च रावणस्येव । अनिर्जितानि अनिगृहीतानि इन्द्रियाणि जायन्ते ॥ २७ ॥ अत्रान्तरश्लोकाः १२ ॥ अथ पञ्चानामपीन्द्रियाणां दोषं पृथक् व्याचिख्यासुः पूर्वं स्पर्शनेन्द्रियदोषमाह वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ २८ ॥ वशास्पर्श । वशा हस्तिनी, तस्याः स्पर्शसुखास्वादाय प्रसारितशुण्डो गजः आसादयति प्राप्नोति ॥ २८ ॥ रसनादोषमाह पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ २९ ।। पय० । गलो रज्जुबद्धो लोहकण्टकः । मात्स्यिकस्य करे मत्स्यः पतति ॥ २९ ।। For Private & Personal Use Only ॥ १४३४॥ 10 Jain Education anal www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy