SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ॥। १४३५ ॥ Jain Education eeeeeeeee नासादोषमाह निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः ।। ३० ।। निप० । गन्धलुब्धः कर्णताल एव तलश्चपेटस्तेन षट्पदो भ्रमरो मृत्युमाप्नोति ॥ ३० ॥ अथ रूपदोषमाह कनकच्छेदसङ्काश शिखाऽऽलोकविमोहितः । रमसेन पतन् दीपे शलभो लभते मृतिम् ॥ ३१ ॥ कन० | सङ्काशः सदृशः | आलोको दर्शनम् । रभसेन औत्सुक्येन । शेषं स्पष्टम् ॥ ३१ ॥ अथ श्रवणेन्द्रियदोषमाह हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः । कर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ।। ३२ ।। [ पञ्चभिः कुलकम् ] हरिणो० । हारिणीं मनोहरां गीतिमाकर्णयितुं श्रोतुम् उद्धरः सावधान: आकर्णं कर्णमभिव्याप्य आकृष्टं चापं येन तस्य वेध्यतां लक्ष्यत्वं याति ॥ ३२ ॥ For Private & Personal Use Only arcelon 10 ।। १४३५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy