SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ॥१४२९॥ HEMEHCHCHCHCHHETRIGHCHCHHEHEHEHCHEHEREHSHOHAdda तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ ९ ॥ तत्रोः । तत्र तेषु कषायेषु शरीरमनसी उपतापयतीति उपतापकः । तिर्यग्-नरकरूपाया दुर्गतेवर्तनी मार्गः । प्रशमानन्दस्यात्मनि प्रविशतोऽर्गला इव ॥९॥ उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥ १०॥ उत्प० । क्रोध उत्पद्यमानः प्रथमं निजं स्थानं दहति अग्निवत् , पुण्यगुणभस्मसात्करणेन ॥१०॥ क्रोधवस्तदहाय शमनाय शुभात्मभिः। श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११ ॥ क्रोधः । तस्मात् क्रोधवढेः शमनाय पुण्यात्मभिरेका क्षमैव श्रयणीया संयमारामकुल्यातुल्या ॥ ११॥ क्रोधः १ । MICHCHHORIGHHETRIBHEENCHCHEMICHCHHHHHHHHHHHETRE 1 " पूर्वमात्मानमेवासौ क्रोधान्धो दहति ध्रुवम् । पश्चादन्यं न वा लोको विवेकविकलाशयः ॥९३३॥" इति ज्ञानार्णवे॥ 2 "क्रोधवढेः क्षमैकैयं (क्षमैकैव N) प्रशान्तौ (प्रशान्त्यै LFVJ) जलवाहिनी। उहामसंयमारामवृत्तिर्वात्यन्त निर्भरा ॥ ९३५॥" इति शाणार्णवे ॥ ॥ १४२९॥ Jain Education For Private & Personal Use Only w ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy