SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ॥ १५३२ ॥ Jain Education पृ० पं० अशुद्धम् पृ० पं० १४९२ १ ददाती १४९३ ४ १४९२ ३ ही १४९२ ४ जोगेत्यादि जोग्गेत्यादि १४९३ ७ पा (प) दानु १४९३ ८ १४९२ ६ परिजापेन परि जापेन जाति जाती १४९४ ४ हृतकल्मषः हृतकल्मषः १५१६ १२ मुणेयचं मुणेयवं १४९३ १ दे (हे :) योपा हेयोपा १५२३ २ खेमयूर मयूर जैन संस्कृति संरक्षकसंघेन सोलापुरनगरस्थेन जीवराजजैन ग्रन्थमालायां वीरनिर्वाणसंवत् २५०२ तमे वर्षे [ इसवीये १९७६ तमे वर्षे ] प्रकाशिते दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे ये शुद्धपाठाः पाठभेदा वा सन्ति तेऽत्रोपन्यस्यन्ते- tional पृ० १४८० पं० १४-१५ शुद्धम् ददाति अशुद्धम् शुद्धम् निवि (वे)श्य निवेश्य For Private & Personal Use Only पदानु चो शुद्धः पाठः प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । विकल्पद्वयमायाति कोकयुम्ममिवाम्भसि ॥ ८६ ॥ साधनेऽस्य प्रमाणेन सर्वशून्यव्यतिक्रमः । अङ्गीकृतेः प्रमाणस्य तन्निषेधविधायिनः ॥ ८७ ॥ प्रमाणव्यतिरेकेण सर्वशून्यत्वसाधने । सर्वस्य चिन्तितं सिध्येत्तत्त्वं केन निषिध्यते ॥ ८८ ॥ सर्वत्र सर्वदा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह सम्बन्धो धार्मिकस्य कुतस्तनः ॥ ८९ ॥ addaadaaaaaaar ॥ १५३२ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy