SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृति विभूषितं योगशास्त्रम् ॥ १९३४ ॥ Jain Education I eeeeee कुतः ? सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः ॥ १५ ॥ स्पष्टः ।। १६ ।। इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं नवमप्रकाश विवरणम् ॥ ७ ॥ ग्रंथा ९ ॥ १ ०बन्धे द्वादशप्रकाशे श्री० - शां. ॥ २०णं ॥ ग्रंथ २१ ॥ खं. हे । ०णं समाप्तं ॥ ग्रंथ २१ ॥ संपू. ॥ For Private & Personal Use Only alalalalen नवमः प्रकाशः श्लोकः १५ ॥ १९३४ ॥ HIN 5 विविधप्रकारैः रूपस्थ वर्णनम् www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy