________________
॥११३३॥
HEHEYENEHRCHESTEHCHEETECRETCHEHEHEHEREHEHEHCHEHEN
सर्वज्ञो भगवान योऽयमहमेवास्मि स ध्रुवम् ।
एवं तन्मयतां याति सर्ववेदीति मन्यते ॥ १२ ॥ स्पष्टौ ॥ ११-१२ ॥ कथमित्याह--
वीतरागो विमुच्येत वीतरागं विचिन्तयन् ।
रागिणं तु समालम्ब्य रागी स्यात् क्षोभणादिकृत् ॥ १३ ॥ स्पष्टः ॥ १३ ॥ उक्तं च-- "येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥" [ एवं सद्ध्यानमुक्त्वाऽसद्धयानं निराकुर्वनाह
नासद्धयानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥ १४ ॥
CateHERENCHEHEREHEHEHERENCHHICHCHCHCHEHEKHEREHEHCHER
॥११३३॥
स्पष्टः॥ १५॥
Jain Education
02nal
For Private & Personal Use Only
Colww.jainelibrary.org