________________
नवमः
प्रकाशा
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
॥११३२॥
विविध
॥१९३२ ॥
प्रकारैः
पदस्थ
वीतरागं स्मरन् योगी वीतरागो विमुच्यते । रागी सरागमालम्ध्य क्रूरकर्माश्रितो भवेत् ॥ २०८० ।। यन्त्र-मण्डल-मुद्राद्यैः प्रयोगातुमुद्यतः। सुराऽसुर-नरवातं क्षोभयत्यखिलं क्षणात् ।। २०८१ ॥ क्रुद्धस्याप्यस्य सामर्थ्यमचिन्त्यं त्रिदशैरपि। अनेकविक्रियासारध्यानमार्गविलम्बिनः ।। २०८२ ।। बहूनि कर्माणि मुनिप्रवीरैविद्यानुवादात् प्रकटीकृतानि । असंख्यभेदानि कुतूहलार्थ कुमार्ग-कुध्यानगतानि सन्ति ॥२०८३॥ असावनन्तप्रथितप्रभावः स्वभावतो यद्यपि यन्त्रनाथः । नियुज्यमानः स पुनः समाधौ करोति विश्वं चरणाग्रलीनम् ॥२०८४." अथवा-- स्वप्नेऽपि कौतुकेनापि नासद्धयानानि योगिभिः । सेव्यानि यान्ति बीजत्वं यतः सन्मार्गहानये ॥ २०८५ ।। सन्मार्गात् प्रच्युतं चेतः पुनर्वर्षशतैरपि । शक्यते न हि केनापि व्यवस्थापयितुं पथि ।। २०८६ ॥ असद्धद्यानानि जायन्ते स्वनाशायैव केवलम् । रागाद्यसदग्रहावेशात् कौतुकेन कृतान्यपि ॥ २०८७ ।। निर्भरानन्दसंदोहपदसम्पादनक्षमम् । मुक्तिमार्गमतिक्रम्य कः कुमार्गे प्रवर्तते ॥ २०८८ ॥ क्षुद्रध्यानपराः प्रपञ्चचतुरा रागानलोद्दीपिता मुद्रा-मण्डल-यन्त्र मन्त्र-करणराराधयन्त्यदृताः। काम-क्रोधवशीकृतानिह सुरान् संसारसौख्यार्थिनो दुष्टाशाभिहताः पतन्ति नरके भोगार्तिभिर्वञ्चिताः ।। २०८९ ॥ तद् ध्येयं तदनुष्ठेयं तद् विचिन्त्यं मनीषिभिः। यज्जीवकर्मसम्बन्धैविध्वंसायैव जायते ॥ २०९० ।। किञ्च, स्वयमेव हि सिध्यन्ति सिद्धयः शान्तचेतसाम् । अनेकफलसंपूर्णा मुक्तिमार्गावलम्बिनाम् ।। २०९१ ॥ संभवन्ति न चाऽभीष्टसिद्धयः क्षुद्रयोगिनाम् । भवत्येव पुनस्तेषां स्वार्थभ्रंशोऽनिवारितः ।। २०९२ ।। भवप्रभवसम्बन्धनिरपेक्षा मुमुक्षवः। न हि स्वप्नेऽपि विक्षिप्तं मनः कुर्वन्ति योगिनः ॥ २०९३ ।।" इति ज्ञानार्णवे ।। 1 अथवा P विना नास्ति ॥ 2 वस्तुविप्लवसामर्थ्यात् ।। 3 भोगार्थिभि° M || 4 विश्लेषायैव SFJXY R|| किञ्च PM विना नास्ति ।। 6 नवा ||
वर्णनम्
10
Jain Education Inte2 hal
For Private & Personal Use Only
|ww.jainelibrary.org