SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ REHREEHEROEMERHIGHCOMETERSISTERCURRECE प्रकारान्तरेण रूपस्थं ध्येयं त्रिभिः श्लोकैराह-- राग-द्वेष-महामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥ ८ ॥ तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । अक्ष्णोरमन्दमानन्दनिःस्यन्दं दददद्भुतम् ॥ ९॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन रूपस्थध्यानवान् भवेत् ॥ १० ॥ स्पष्टाः ।। ८-१०॥ ततश्च योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वशीभूतमात्मानमवलोकयति स्फुटम् ॥ ११ ॥ १ " तद्गुणग्रामसंलीनमानसस्तद्गताशयः। तद्भावभावितो योगी तन्मयत्वं प्रपद्यते ॥ २०७३ ॥ तथाहि यदाऽभ्यासवशात् तस्य तन्मयत्वं प्रजायते। तदाऽऽत्मानमसौ ध्यानी सर्वशीभूतमीक्षते ॥ २०७४ ॥ एष देवः स सर्वज्ञः सोऽहं तद्पतां गतः। तस्मात् स एव नान्योऽहं विश्वदर्शीति मन्यते ॥ २०७५ ॥ उक्तं च'येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ॥ २०७६॥' इति । 1 स्तद्गुणाशयः M N ॥ 2 ज्ञानी L S F Y R | ॥१३११॥ Jain Education inte For.Private &Personal use only klww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy