________________
नवमः
प्रकाश
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
श्लोकाः
॥११३०॥
॥११३०॥
दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसंपदः। रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ ३॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः ॥ ४॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥५॥ शान्तवैरेभ-सिंहादिसमुपासितसन्निधेः। प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥६॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः ।
अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ॥ ७ ॥ स्पष्टाः ॥ १-७॥
REACHEMEHEKSHEREICHEREICHEHENGIENERSHEHEICHEREICHEHRIOR
विविध
Jain Education Int
For Private & Personal Use Only
Jaw.jainelibrary.org