SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नवमः प्रकाश स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् श्लोकाः ॥११३०॥ ॥११३०॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसंपदः। रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ ३॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः ॥ ४॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥५॥ शान्तवैरेभ-सिंहादिसमुपासितसन्निधेः। प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥६॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ॥ ७ ॥ स्पष्टाः ॥ १-७॥ REACHEMEHEKSHEREICHEREICHEHENGIENERSHEHEICHEREICHEHRIOR विविध Jain Education Int For Private & Personal Use Only Jaw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy