________________
॥११२९॥
. ॥ अथ नवमः प्रकाशः ॥
॥ अर्ह ॥ अथ रूपस्थं ध्येय सप्तमिः श्लोकैराह--
मोक्षश्रीसम्मुखीनस्य विध्वस्ताखिलकर्मणः । चतुर्मुखस्य निःशेषभुवनाभयदायिनः ॥ १॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः ।
लसद्धामण्डलाभोगविडम्बितविवस्वतः ॥२॥ १इत आरभ्य भगवतोऽहतोऽष्टौप्रातिहार्याणि वर्णितानि । वीतरागस्तोत्रपञ्चमप्रकाशादिषु बहुषु ग्रन्थेषु प्रातिहार्यवर्णनमस्ति । हैक "अशोकवृक्षः १ सुरपुष्पवृष्टिः २ दिव्यध्वनिश्चामरमासनं च ३-५।
भामण्डलं ६ दुन्दुभिरातपत्रं ७-८ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥” इति प्रसिद्धः श्लोकः । "मृगेन्द्रविष्टरारूढं मारमातङ्गघातकम्। इन्दुत्रयसमोद्दामच्छत्रत्रितयशालिनम् ॥ २०५३ ॥ हंसालीपातलीलाढ्यचामरव्रजवीजितम्। वीततृष्णं विशांनाथं वरदं विश्वरूपिणम् ॥ २०५४ ॥ दिव्यपुष्पा-ऽऽनका-ऽशोकराजितं रागवर्जितम्। प्रातिहार्यमहालक्ष्मीलक्षित परमेश्वरम् ॥ २०५५ ॥” इति शानार्णवे ॥
For Private & Personal Use Only
Jain Education in
www.jainelibrary.org