SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ११२८ ॥ Jain Education आशिषमाह- इति गणधर धुर्याविष्कृतादुद्धृतानि प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि । हृदयमुकुरमध्ये धीमतामुल्लसन्तु प्रचितभवशतोत्थक्लेशनिर्णाशहेतोः ॥ ८० ॥ स्पष्टः || onal इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचितेऽ ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञमष्टममकाशविवरणम् ॥ ८ ॥ " १ तुला - " निर्मथ्य श्रुतसिन्धुमुन्नतधियः श्रीवीरचन्द्रोदये तत्त्वान्येव समुद्धरन्ति मुनयो यत्नेन रत्नान्यतः | तान्येतानि हृदि स्फुरन्तु सुभगन्यासानि भव्यात्मनां ये वाञ्छन्त्यनिशं विमुक्तिललनावाल्लभ्यसंभावनाम् || २०३१ ।। विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् । स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥ २०३२ ॥ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्री शुभचन्द्रविरचिते पदस्थध्यानप्रकरणम् ॥ " २ स्पष्टः - नास्ति मु. शां. हे ।। ३ बन्धे द्वादशप्रकाशे श्रीयोग०- शां. ॥ ४ स्वोपशम् नास्ति संपू. ॥ १४३-खं. । ०णम् ॥ ग्रन्थ १४७ हे. । ०णं समाप्तम् । ग्रन्थ १४७- सं. पू. ॥ ५ ०णम् ग्रन्थ For Private & Personal Use Only अष्टमः प्रकाशः लोकः ८० ।। ११२८ ।। 5 विविध| प्रकारैः पदस्थ - वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy