________________
॥ ११२७ ॥
Jain Education Int
eeeeee
उक्तं च-
" वीतरागो भवन योगी यत्किञ्चिदपि चिन्तयेत् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः || ” एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च ।
विश्लेषं क्रमशः कुर्याल्लक्ष्याभावोपपत्तये ॥ ७९ ॥
१ वीतरागो भवेद् योगी मु.। तुला - " उक्तं च
वीतरागो भवेद्योगी यत् किञ्चिदपि चिन्तयेत् । तदेव ध्यानमास्त्राततोऽन्ये ग्रन्थविस्तराः || २०२९ ॥ इति । वीतरागस्य विज्ञेया ध्यान सिद्धिर्ध्रुवं मुनेः । क्लेश एव तदर्थं स्याद् रागार्तस्येह देहिनः || २०३० || ” इति ज्ञानार्णवे ॥ 'वीतरागो भवेद्योगी॥ ७९ ॥ एवं च मन्त्रविद्यानां पपत्तये ॥ ८० ॥ स्पष्टौ ॥ ७९-८० ॥ ' - - इति मु. मध्ये २ ० मन्ये ग्रन्थस्य विस्तराः- शां. ॥
योगशास्त्र मूलरूपेण लोकद्वयं निर्दिष्टं वर्तते ॥ ३ श्लोकोऽयं सर्वास्वपि तालपत्रप्रतिषु [शां. खं. संपू. हे.] नास्ति, केवलं मु. मध्ये विद्यते । ज्ञानार्णवे तु ईदृशः श्लोकोऽस्ति" एवं समस्त वर्णेषु मन्त्र-विद्यापदेषु च । कार्यः क्रमेण विश्लेषो लक्ष्याभावप्रसिद्धये ॥ २०२६ ॥
अन्यद् यद् यच्छ्रुतस्कन्धवीजं निर्वेदकारणम् । तत्तद् ध्यायन्नसौ ध्यानी नापवर्गपथि स्खलेत् ॥ २०२७ ॥ उक्तं चध्येयं स्याद् वीतरागस्य विश्ववर्त्यर्थ संचयम् । तद्धर्मव्यत्ययाभावान्माध्यस्थ्यमधितिष्ठतः ||२०२८|| ” इति ज्ञानार्णवे || ४ विश्लेषः- मु.॥ ५ ॰लक्ष्मीभावो०- मु. । ०ल्लक्षाभावो० इति मु. मध्ये पाठान्तरम् ॥
1 चिन्तयन् M॥ 2 मतोऽन्यो ग्रन्थविस्तरः N FT || 3 क्लेशप्रचय एव LI 4 लक्ष्यभाव PM विना || 6 उक्तं च PM NF विना नास्ति ॥ 7 विश्वमप्यर्थ
॥
]
For Private & Personal Use Only
5 योगी FI
10
॥ ११२७ ॥
ww.jainelibrary.org