SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्ति विभूषितं योगशास्त्रम् ॥ ११२६ ॥ Jain Education तथा- नाभि स्थितं ध्यायेदकारं विश्वतोमुखं । सवर्ण मस्तकाम्भोजे आकारं वदनाम्बुजे ॥ ७६ ॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे । सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ ७७ ॥ असि आउ सा । बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ ७६-७७ ॥ श्रुतंसिन्धुसमुद्भूतमन्यदप्यक्षरं पदम् । उपसंहरति अशेषं ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ ७८ ॥ स्पष्टः ।। ७८ ।। १ " स्मर मन्त्रपदाधीशं मुक्तिमार्गप्रदीपकम् । नाभिपङ्कजसंलीनमवर्ण विश्वतोमुखम् || २०२२ || अ | वर्ण मस्तकाम्भोजेसा (आ?) कारं मुखपङ्कजे । आ (सा ?) कारं कण्ठकअस्थं स्मरोकारं हृदि स्थितम् ॥ अ सिआ उसा । सर्वकल्याणवीजानि बीजान्यन्यान्यपि स्मरेत् । यान्याराध्य शिवं प्राप्ता योगिनः शीलसागराः || २०२३ ॥ नमः सर्वसिद्धेभ्यः ॥” इति ज्ञानार्णवे ।। २ "श्रुति (त) सिन्धुसमुद्भूतमन्यद्वा पदमक्षरम् । तत् सर्वं मुनिभिध्येयं स्यात् पदस्थप्रसिद्धये ॥ २०२५ ॥ " इति ज्ञानार्णवे । For Private & Personal Use Only Sarale Breakore अष्टमः प्रकाशः श्लोकाः ७६-७७-७८ ॥ ११२६ ॥ 5 विविध प्रकारैः पदस्थ - वर्णनम् 10 www.jainelibrary.on S
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy