________________
स्वोपशवृत्ति
विभूषितं योगशास्त्रम्
॥ ११२६ ॥
Jain Education
तथा-
नाभि स्थितं ध्यायेदकारं विश्वतोमुखं । सवर्ण मस्तकाम्भोजे आकारं वदनाम्बुजे ॥ ७६ ॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे । सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ ७७ ॥ असि आउ सा । बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ ७६-७७ ॥ श्रुतंसिन्धुसमुद्भूतमन्यदप्यक्षरं पदम् ।
उपसंहरति
अशेषं ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ ७८ ॥
स्पष्टः ।। ७८ ।।
१ " स्मर मन्त्रपदाधीशं मुक्तिमार्गप्रदीपकम् । नाभिपङ्कजसंलीनमवर्ण विश्वतोमुखम् || २०२२ || अ |
वर्ण मस्तकाम्भोजेसा (आ?) कारं मुखपङ्कजे । आ (सा ?) कारं कण्ठकअस्थं स्मरोकारं हृदि स्थितम् ॥ अ सिआ उसा । सर्वकल्याणवीजानि बीजान्यन्यान्यपि स्मरेत् । यान्याराध्य शिवं प्राप्ता योगिनः शीलसागराः || २०२३ ॥ नमः सर्वसिद्धेभ्यः ॥” इति ज्ञानार्णवे ।।
२ "श्रुति (त) सिन्धुसमुद्भूतमन्यद्वा पदमक्षरम् । तत् सर्वं मुनिभिध्येयं स्यात् पदस्थप्रसिद्धये ॥ २०२५ ॥ " इति ज्ञानार्णवे ।
For Private & Personal Use Only
Sarale
Breakore
अष्टमः
प्रकाशः
श्लोकाः ७६-७७-७८
॥ ११२६ ॥
5
विविध
प्रकारैः
पदस्थ -
वर्णनम्
10
www.jainelibrary.on
S