SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥१२५॥ अस्या व्युष्टिः-- प्रसीदति मनः सद्यः पापकालुष्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीपः प्रकाशते ॥ ७३॥ स्पष्टः ॥ ७३॥ तथा ज्ञानवद्भिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम् । विद्यावादात् समुद्धत्य बीजभूतं शिवश्रियः ॥ ७४ ॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम् । गुरूपदेशाद् विज्ञाय सिद्धचक्रं विचिन्तयेत् ॥ ७५॥ . स्पष्टौ ।। ७४-७५ ॥ "मुनिभिः संजयन्ताद्यैर्विद्यावादात् समुद्धृतम्। भुक्ति-मुक्त्योः परं धाम सिद्धचक्राभिधं स्मर ।। २०२० ॥ तस्य प्रयोजक शास्त्रं तदाश्रित्योपदेशतः। ध्येयं मुनीश्वरैर्जन्ममहाव्यसनशान्तये ॥ २०२१ ॥ सिद्धचक्र।" इति ज्ञानार्णवे॥ २ भद्रगुप्तसूरिविरचितायाम् अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमेऽधिकारेऽपि ॥१५॥' श्लोकोऽयं विद्यते ॥ 1 स्मरेत् P M N विना ॥ 2 केवलं PM मध्ये एवैतद् मन्त्रपदं विद्यते ॥ ॥११२५॥ Jain Education a l ate & Personal Use Only Klww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy