SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ ११३५ ॥ Jain Education deeeeelaaer अथ रूपातीतं ध्येयमाह- ॥ अथ दशमः प्रकाशः ॥ ॥ अहं ॥ अमूर्त्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् ॥ १ ॥ स्पष्टः ॥ १ ॥ एवं च इंत्यजखं स्मरन् योगी तत्स्वरूपावलम्बनः । तन्मयत्वमवाप्नोति ग्राह्य - ग्राहकवर्जितम् ॥ २ ॥ स्पष्टः ।। २ ।। तथा च १ 'अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्तमजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ २०९४ ।। 66 चिदानन्दमयं शुद्धममूर्त ज्ञानविग्रहम् । स्मरेद् यत्रात्मनाऽऽत्मानं तद्पातीतमिष्यते ॥ २०९५ ॥ " इति ज्ञानार्णवे ॥ २ “ इत्यजस्त्रं स्मरन् योगी तत्स्वरूपावलम्बितः (म्बनः ? ) । तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् । १५०६ || अनन्यशरणीभूय स तस्मिल्लीयते तथा । ध्यातृ-ध्यानोभयाभावे ध्येयेनैक्यं तथा व्रजेत् ॥ १५०७ ॥ अपृथक्त्वेन यत्रात्मा लीयते परमात्मनि ॥ १५०८ ॥ सोऽयं समरसीभावस्तदेकीकरणं मतम् । For Private & Personal Use Only alalalaceae 10 ।। ११३५ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy