________________
॥ ११३५ ॥
Jain Education
deeeeelaaer
अथ रूपातीतं ध्येयमाह-
॥ अथ दशमः प्रकाशः ॥
॥ अहं ॥
अमूर्त्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् ॥ १ ॥
स्पष्टः ॥ १ ॥ एवं च
इंत्यजखं स्मरन् योगी तत्स्वरूपावलम्बनः । तन्मयत्वमवाप्नोति ग्राह्य - ग्राहकवर्जितम् ॥ २ ॥
स्पष्टः ।। २ ।। तथा च
१ 'अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्तमजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ २०९४ ।।
66
चिदानन्दमयं शुद्धममूर्त ज्ञानविग्रहम् । स्मरेद् यत्रात्मनाऽऽत्मानं तद्पातीतमिष्यते ॥ २०९५ ॥ " इति ज्ञानार्णवे ॥ २ “ इत्यजस्त्रं स्मरन् योगी तत्स्वरूपावलम्बितः (म्बनः ? ) । तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् । १५०६ || अनन्यशरणीभूय स तस्मिल्लीयते तथा । ध्यातृ-ध्यानोभयाभावे ध्येयेनैक्यं तथा व्रजेत् ॥ १५०७ ॥ अपृथक्त्वेन यत्रात्मा लीयते परमात्मनि ॥ १५०८ ॥
सोऽयं समरसीभावस्तदेकीकरणं मतम् ।
For Private & Personal Use Only
alalalaceae
10
।। ११३५ ।।
www.jainelibrary.org