________________
स्वोपश
वृत्ति
दशमः प्रकशः श्लोकाः
विभूषितं योगशास्त्रम्
HERMINICHEMIERREHEREHENSEKSHISHEKSHEECHEHEREHENSHCHOK
अनन्यशरणीभूय स तस्मिन् लीयते तथा।
ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥३॥ स्पष्टः ॥ ३ ॥ तात्पर्यमाह
सोऽयं समरसीभावस्तदेकीकरणं मतम् ।
आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ४ ॥ स्पष्टः ॥ ४ ॥ ऐदम्पर्यमुपदिशति--
अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् ।
सालम्बाच्च निरालम्ब तत्त्ववित् तत्त्वमञ्जसा ॥५॥ स्पष्टः॥५॥ अनन्यशरणस्तद्धि तत्संलीनकमानसः। तद्गुणस्तत्स्वभावात्मा स तादात्म्याच्च संवसन् ॥ १५०९ ।। उक्तं चकटस्य कर्ताहमिति सम्बन्धः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदाऽऽत्मैव सम्बन्धः कीदृशस्तदा ॥१५१०॥” इति ज्ञानार्णवे ॥ १ लक्षसं०-खं. संपू. ॥ "अविद्यावासनावेशविशेषविवशात्मनाम् । योज्यमानमपि स्वस्मिन् न चेतः कुरुते स्थितिम् ॥१६१८।। साक्षात् कर्तुमतः क्षिप्रं विश्वतत्त्वं यथास्थितम्। विशुद्धिं चात्मनः शश्वद् वस्तुधर्मे स्थिरीभवेत् ॥१६१९ ॥ अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्म विचिन्तयेत् । सालम्बाच्च निरालम्बं तत्त्ववित् तत्वमञ्जसा ॥१६२०॥” इति ज्ञानार्णवे।
For Private & Personal Use Only
विविधप्रकारैः रूपातीतवर्णनम्
Jain Education Inter
Seljainelibrary.org