SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ॥ १३४८ ॥ Jain Education I निर्मा० । क्रूरकर्माणो लुब्धकादयः क्षणिकामात्मनो धृतिं संतोषं निर्मातुम् अन्यस्य शरीरिणो जीवस्य जन्म समापयन्ति समाप्ति नयन्ति ॥ २५ ॥ म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ।। २६ ।। म्रिय० । त्वं म्रियस्वेत्युच्यमानोऽपि न तु मार्यमाणः, देही दुःखितो भवति । स वराको दारुणैस्तीक्ष्णैः प्रहारैः मार्यमाणः कथं भवेत् ? परमदुःखितः स्यादित्यर्थः ॥ २६ ॥ हिंसायां दृष्टान्तमाह श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूभो ब्रह्मदत्त सप्तमं नरकं गतौ ॥ २७ ॥ श्रूय० । श्रूयते आकर्ण्यते सिद्धान्ते, प्राणिघातेन रौद्रध्यानपरायणौ सुभूम- ब्रह्मदत्तचक्रिणौ सप्तमं नरकं गतौ ॥ २७ ॥ कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥ २८ ॥ कुणि० । पुमान् कुणिः पाणिहीनो वरम् । पङ्गुर्वा वरम् । अशरीरी कुष्ठी वा वरम् । अपि तु संपूर्णसर्वाङ्गोऽपि हिंसापरायणो न वरम् ॥ २८ ॥ For Private & Personal Use Only अवचूर्णि सहिते योगशास्त्र. स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३४८ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy