SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ॥१३४७॥ प्राणी । प्राणी जीवः, प्राणितं जीवितम् , तल्लोभेन राज्यमपि यो मुञ्चति ततस्तथाविधं वधोत्थं हिंसाभवं पापम् उवीपृथ्वीदानेनापि न शाम्यति ॥ २२ ॥ वने निरपराधानां वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ॥ २३ ॥ बने। वने निरपराधानां मृगाणां निघ्नन् हिंसन् , अत्र कर्मणि षष्ठी। स मांसार्थी शुनः कथं विशिष्येत ? अपि तु स श्वा एवेत्यर्थः ॥ २३ ॥ TERRIGERRHEECHEEEEEEEEEEEEEEEEENA दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते ।। निर्मन्तॄन् स कथं जन्तूनन्तयेनिशितायुधैः ॥ २४ ॥ दीर्य । यो जीवः स्वाङ्गे कुशेनापि दर्भेणापि दीर्यमाणो विदार्यमाणो दूयते, हन्तेति खेदे, स निर्मन्तून् निरपराधान् जन्तून् निशितायुधैस्तीक्ष्णशस्त्रैः कथमन्तयेद विनाशयेत् ॥ २४ ॥ निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं जन्मान्यस्य शरीरिणः ॥ २५॥ 1 तुला-" यते यस्तुणेनापि स्वशरीरे कदर्थिते । स निर्दयः परस्याओं कथं शस्त्रं निपातयेत् ॥५१९॥" इति ज्ञानार्णवे॥ CHEHHREMISTRIKSHBHISEMEHBHEHRESSISTRIBHISHESE 10 ॥१३४७॥ Jain Education anal For Private & Personal Use Only F ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy