________________
॥१३४७॥
प्राणी । प्राणी जीवः, प्राणितं जीवितम् , तल्लोभेन राज्यमपि यो मुञ्चति ततस्तथाविधं वधोत्थं हिंसाभवं पापम् उवीपृथ्वीदानेनापि न शाम्यति ॥ २२ ॥
वने निरपराधानां वायुतोयतृणाशिनाम् ।
निघ्नन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ॥ २३ ॥ बने। वने निरपराधानां मृगाणां निघ्नन् हिंसन् , अत्र कर्मणि षष्ठी। स मांसार्थी शुनः कथं विशिष्येत ? अपि तु स श्वा एवेत्यर्थः ॥ २३ ॥
TERRIGERRHEECHEEEEEEEEEEEEEEEEENA
दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते ।।
निर्मन्तॄन् स कथं जन्तूनन्तयेनिशितायुधैः ॥ २४ ॥ दीर्य । यो जीवः स्वाङ्गे कुशेनापि दर्भेणापि दीर्यमाणो विदार्यमाणो दूयते, हन्तेति खेदे, स निर्मन्तून् निरपराधान् जन्तून् निशितायुधैस्तीक्ष्णशस्त्रैः कथमन्तयेद विनाशयेत् ॥ २४ ॥
निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् ।
समापयन्ति सकलं जन्मान्यस्य शरीरिणः ॥ २५॥ 1 तुला-" यते यस्तुणेनापि स्वशरीरे कदर्थिते । स निर्दयः परस्याओं कथं शस्त्रं निपातयेत् ॥५१९॥" इति ज्ञानार्णवे॥
CHEHHREMISTRIKSHBHISEMEHBHEHRESSISTRIBHISHESE
10
॥१३४७॥
Jain Education
anal
For Private & Personal Use Only
F
ww.jainelibrary.org