________________
षष्ठं
परिशिष्टम्
।। १३४६ ॥
Jain Education
deeeeeeeeeeeee
eeeeeet
अथ प्रथममणुव्रतमाह
पङ्गु-कुष्ठि-कुणित्वादि दृष्ट्वा हिंसाफलं सुधीः ।
निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ॥ १९ ॥
पङ्गु० । पङ्गुवं पादहीनत्वम्, कुष्ठित्वम् कुष्ठरोगित्वम्, कुणित्वं पाणिहीनत्यम् | आदिशब्दात् कुरूपदौर्भाग्यादि । हिंसा फ दृष्ट्वा सुधीः निरागोनिरपराधत्रसजन्तूनां हिंसां संकल्पतो ज्ञास्वा त्यजेत् ॥ १९ ॥
आत्मवत् सर्वभूतेषु सुखदुःखे प्रियाप्रिये ।
lonal
चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥ २० ॥
आत्म० । सर्वभूतेषु सुखदुःखे प्रियाप्रिये आत्मवत् चिन्तयन् आत्मनोऽनिष्टां हिंसां नाचरेद् बुधः ॥ २० ॥ निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि ।
हिंसा महिंसा धर्मज्ञः काङ्क्षन् मोक्षमुपासकः ॥ २१ ॥
निर० । स्थावरेष्वपि पृथ्वीकायादिषु जीवेषु । निरर्थिकां शरीर कुटुंबादिप्रयोजनरहितां हिंसाम् उपासको न कुर्वीत अहिंसालक्षणधर्मज्ञाता मोक्षं काङ्क्षन् वाञ्छञ्च ॥ २१ ॥
प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोवदानेऽपि न शाम्यति ।। २२ ॥
For Private & Personal Use Only
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये.
द्वितीयः
प्रकाशः
।। १३४६ ।।
10
www.jainelibrary.org