SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तथा-- BHEHERCHOIRIGHBHIGHCHEHEREKHHOMEHBHEHRESHBHAKRE औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव । यत् संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम् ॥ १९ ॥ स्पष्टा ॥ १९॥ व्यतिरेकमाह-- यावत् प्रयत्नलेशो यावत् सङ्कल्पकल्पना काऽपि । तावन्न लयस्यापि प्राप्तिस्तत्त्वस्य कां तु कथा ॥२०॥ स्पष्टा ॥ २० ॥ औदासीन्यस्य फलमाह यदिदं तदिति न वक्तुं साक्षाद् गुरुणाऽपि हन्त शक्येत । औदासीन्यपरस्य प्रकाशते तत् स्वयं तत्त्वम् ॥ २१ ॥ स्पैष्टा ॥ २१॥ १ स्पष्ट-शां. ॥ २ का नु कथा-मु. ॥ नु का कथा-संपू. ॥ ३ स्पष्टः-शां. । स्पष्टाः-हे. ॥ ४ स्पष्टः-शां. ॥ स॥११९१॥ Jain Education in For Private & Personal Use Only Mww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy