________________
तथा--
BHEHERCHOIRIGHBHIGHCHEHEREKHHOMEHBHEHRESHBHAKRE
औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव ।
यत् संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम् ॥ १९ ॥ स्पष्टा ॥ १९॥ व्यतिरेकमाह--
यावत् प्रयत्नलेशो यावत् सङ्कल्पकल्पना काऽपि ।
तावन्न लयस्यापि प्राप्तिस्तत्त्वस्य कां तु कथा ॥२०॥ स्पष्टा ॥ २० ॥ औदासीन्यस्य फलमाह
यदिदं तदिति न वक्तुं साक्षाद् गुरुणाऽपि हन्त शक्येत ।
औदासीन्यपरस्य प्रकाशते तत् स्वयं तत्त्वम् ॥ २१ ॥ स्पैष्टा ॥ २१॥ १ स्पष्ट-शां. ॥ २ का नु कथा-मु. ॥ नु का कथा-संपू. ॥ ३ स्पष्टः-शां. । स्पष्टाः-हे. ॥ ४ स्पष्टः-शां. ॥
स॥११९१॥
Jain Education in
For Private & Personal Use Only
Mww.jainelibrary.org