________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
द्वादशः प्रकाशः श्लोकाः२२
२३-२४-२५ का॥ ११९२॥
॥११९२॥
BHEHREYSICISHEKSHISHEREMIERREEEEERRRRRRRRRRRREACHER
यथोदासीनस्य परे तत्वे लयो यथा चोन्मनीभावो भवति तथा कलापकेनाह--
एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः । आ चरणाप्रशिखाग्राच्छिथिलीभूताखिलावयवः ॥ २२ ॥ रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघन्नपि च सुगन्धीन्यपि भुञ्जानो रसान स्वादून् ॥ २३ ॥ भावान स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रनष्टविषयभ्रमो नित्यम् ॥ २४ ॥ बहिरन्तश्च समन्ताचिन्ताचेष्टापरिच्युतो योगी ।
तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥२५॥ कलापकं स्पष्टम् ॥ २२-२५ ॥ १°सीन्यप्रनष्ट-शां. खं. संपू. ॥
THEHENSHEKSHEHSHORORSHCHETHERCHISHEKSHETICISHSHISHEHERE
कअनुभव|सिद्धस्य अमनस्कयोगस्य
वर्णनम्
Jain Education Internal
For Private & Personal Use Only
ww.jainelibrary.org