SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः२२ २३-२४-२५ का॥ ११९२॥ ॥११९२॥ BHEHREYSICISHEKSHISHEREMIERREEEEERRRRRRRRRRRREACHER यथोदासीनस्य परे तत्वे लयो यथा चोन्मनीभावो भवति तथा कलापकेनाह-- एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः । आ चरणाप्रशिखाग्राच्छिथिलीभूताखिलावयवः ॥ २२ ॥ रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघन्नपि च सुगन्धीन्यपि भुञ्जानो रसान स्वादून् ॥ २३ ॥ भावान स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रनष्टविषयभ्रमो नित्यम् ॥ २४ ॥ बहिरन्तश्च समन्ताचिन्ताचेष्टापरिच्युतो योगी । तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥२५॥ कलापकं स्पष्टम् ॥ २२-२५ ॥ १°सीन्यप्रनष्ट-शां. खं. संपू. ॥ THEHENSHEKSHEHSHORORSHCHETHERCHISHEKSHETICISHSHISHEHERE कअनुभव|सिद्धस्य अमनस्कयोगस्य वर्णनम् Jain Education Internal For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy